पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इति । यथा च संवित्प्रकाशे इति, महार्थमञ्जरी स्वदन्यन्नास्तीति प्रभवदविकल्पाद्वयमतेः स्थिरीकारी मोक्षो द्वितयघटना संसृतिरतः ||" "तस्माद् विकल्प: संशुद्धाद् विज्ञानानातिरिच्यते । तेनैव निर्विकल्पोऽयं विकल्पः स्वात्मनि स्थितः ।।" “सर्वो विकल्पः संसार इत्युक्तेरयनाशयः । यदसत्त्वं सृतेः सत्त्वं शुद्धायाः संविदः स्थितम् ||" इति च । अत्राप्युक्त एव दृष्टान्तः । यथा रज्ज्वादितत्त्वावबोधे भुजङ्गादि- भ्रान्त्यभावान्पूर्छाधननुभव इति । अयमर्थः - सर्वस्यापि जनस्य बाह्यव्य- वहारव्यतिरेकेण स्वहृदयोन्मुखः कश्चिदहमित्युद्योगः परिस्फुरति । स च जानामीति संविद्विशेषवपुरेवोपपद्यत इति ज्ञानशक्तेरनपहवः । जानामीत्यत्र विमशीकारसंरम्भरूपा काचित् क्रियाप्यर्थाक्षिता । एतद्वितयानुप्राणना- वस्थायामिच्छाशक्तिव्यपदेश इत्यव्याकुलोऽयमिच्छा ज्ञानक्रिया सामरस्या- त्मा स्वभावः, यो हृदयमिति व्यवह्रियते । तस्य च वस्तुनः पर्यालोच- नायां 'वितर्क आत्मज्ञानमिति श्रीशिवसूत्रस्थित्या स एवाई परमशिव- भट्टारकः शक्तित्रितयवत्वादिति विमर्शलक्षणा शक्तिराविर्भवति । यदु- देशेन शक्त्याविष्करणेनेयं प्रत्यभिज्ञोपदिश्यत इति श्रीप्रत्यभिज्ञोक्तिः । यथोक्तमीश्वरसिद्धी - “स्वात्मैवायं स्फुरति सकलप्राणिनामीश्वरोऽन्तः कर्ता ज्ञातापि च यदि परं प्रत्यभिज्ञास्य साध्या ।” इति । यथाचोक्तं श्रीविज्ञानभैरवे - 4. “सर्वज्ञः सर्वकर्ता च व्यापकः परमेश्वरः । स एवाहं शैवधर्मा इति दायच्छिवो भवेत् ॥ " इति । श्रीशिवदृष्टौ च - - “अथ स्थिते सर्वदिक्के शिवतत्त्वेऽधुनोच्यते । तस्मिन् ज्ञातेऽथवाज्ञाते शिवत्वमनिवारितम् || 'भा का' क. पाठः●