पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/२१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिमलोपेता । तद्विवरणोद्घाटनं चेति । लोकोल्लइनेत्यादि । तादृशी हि योगिनीनां स्थितिः साधकान् प्रत्यभिमतमुपस्थापयति । अन्यथा साक्षात्कारांसंभवो वरप्रदानसामर्थ्याभावो वेत्येकतरकोटी वैयाकुल्यं स्यात् । कन्थेत्यादि । स्वयमपरिमितत्र मातृभावावलम्बिनी योगिनी यावदिच्छाज्ञानादिशक्तित्रि- तयवत्तया विश्वविलासलक्षणं वेद्यवैचित्र्यं परिमितप्रमातृव्यवधानरूपादु- पायवलादाकृष्यान्तश्चर्वणीयतयानुसन्धत्ते । एवमन्यानुजिघृक्षायामपि तेनैव शक्तित्रयेण तत एवं परिमितप्रमातृव्यवधानादुपायात् तामेव विश्वविस्ता- रसंपदं तत्तदभिलाषानुगुण्यादुपसन्नानामुद्रमतीति व्याख्यातरूपाणां शूल- कपालकन्थाशब्दानां तात्पर्यमत्र पर्यालोचनीयम् । एवंभूतां च तामा- त्मोपास्यदेवतास्वभावाविभिन्नामुलकारुण्य कल्लोलकोलाहलाकान्तखान्तत- या स्वस्वरूपसाक्षात्कारयितृत्वरूपालौकिकसिद्धि सम्पत्प्रदानप्रदर्शिताशेष- निष्कारणौदार्योत्कर्पा कुळाचार्यचरणपरिचर्या फलप्राप्तिपर्यायभूतामार्या सि द्धयोगिनीं वन्दे । तादृशीनां हि स्वोपास्यदेवतैकरूपाणां वन्दनमखिलभु. वनमङ्गल्यतयाम्नायते । यदुक्तमस्मत्परमगुरुभिः श्रीत्रिपुरसुन्दरी मन्दिरे स्तोत्रे - - “लक्ष्मीमहोदयमहोत्सवपुण्यलनं वाणीविशेष परिमेलनपूर्वपर्व । त्वद्वन्दनं त्रिपुरसुन्दरि! विश्ववन्धं तद्वत् परं विजयते महनीयसारम् ||" इति ।। ७१ ।। आयातिरथ तन्त्रस्य कथ्यते कौळिकोदिता । यामाकर्ण्य पुमानत्र विमशौचित्यमश्नुते ॥ पुरा कदाचिद् भगवान् भैरवो विश्वभावनः । "संविदाकाशमास्थाय महान्तं मणिमण्डपम् || खचित्तचषकापूर्णमापिबन् विषयासवम् । स्वानन्दभोगलहरीं स्वसंवेद्यां परामृशन् || सदाशिवादिभिः शिष्यैः सेव्यमानो मदोज्झितैः । आसाञ्चक्रे चिरं कालं निर्विकल्पे निजे पदे || १. 'राभावो', २. 'र्षात् कु' क. पाठ:. ३. 'र्वमु ।' क, ख. पाठः, क. पाठः, ४. 'जिं'