पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/२११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिमलोपेता | १ चयापरित्याग श्वेत्युभयथा चलत्कारीचित्वमासूच्यते । ननु 'न स्लेच्छितवै नापभाषितवै', 'न म्लेच्तव्यं यज्ञादाविति श्रुतिस्मृतिभ्यां संस्कृतव्यति- रिक्तभाषा प्रयोज्यतायां प्रतिषिध्यते, अपभ्रंशात्मकत्वात् तस्याः । संस्कृ- तम्यतिरेकेणान्या सर्वापि भाषाप्यपत्रंशः "शास्त्रेषु संस्कृतादन्यदपभ्रंशतयोच्यते " इत्युक्त्तत्वादिति चेत् । न । स्वात्मपरमेश्वर परामर्शमपहायान्यत्र चमसचवा- लादिपर्यालोचने भ्रश्यत्पङ्किलस्थलस्खलितकुसुमकिसलयादिस्थानीयः श- ब्दोऽपभ्रंशः | अन्यादृशस्तु यत्किविद्वषोपरूपितोऽपि मन्त्राक्षरवदत्यन्तसौ- ष्ठवास्पदम् । यत्प्रयोगात् 'एकः शब्दः सम्यग् ज्ञातः सुठु प्रयुक्तः स्वर्गे लोके कामधुग् भवति' इति श्रुत्युपपादितां स्वर्गगुलजिह्निकामुलजय स्वपराम- शहादलक्षणो महोपयोग उपलभ्यत इत्यन्तर्विद्भिर्व्यवस्थाप्यमानत्वात् । स्वप्नसमयसाक्षात्कृताया योगिन्यास्त द्वापैकपक्षपातित्वाच । किञ्च, अस्मदु पास्यविद्यानुसन्धाने प्रायः प्राकृतयैवौचित्यमुज्जृम्भते । यदुक्तमस्मत्परम- गुरुभिः श्रीमहजुविमर्शिन्याम् - 'इह हि विद्यायां विष्वपि बीजेष्वन्तस्था तृतीय मस्ति सम्प्रदायस्य काश्मीरोद्भूतत्वात्, प्राकृतभाषाविशेषत्वाञ्च यथा सम्प्रदाय व्यवहार इत्युपदेशः' इति । सूत्रेति । सूचनंमात्रमेव ह्यर्थरहस्यानां गाथास्वालोक्यते । येन परिमलाह्वयस्य व्याख्याग्रन्थस्यावश्यम्भावः । अ- न्यथा 'सन्तो हिअअपआसो' इत्यादौ सन्नित्यादेः प्रकृतिप्रत्ययोमयांशप्राव- ल्यानुसन्धानाद् विमर्शपर्यवसायिनी तात्पर्यकाष्ठा कथङ्कारमवधार्येत । प्राकृ- तसूत्रेति सूत्राणां वैशिष्टयोपन्यासेन संस्कृतादपि तत्तदनेकार्थतत्त्व सूचनसा- मर्थ्यमेषामस्तीत्यासूत्र्यते । तथाहि - 'चित्तंण ळिहइ चित्तं' इत्यत्र चित्रं चित्तमित्यालेख्यान्तःकरणचैतन्य रूपमर्थत्रयं चित्तशब्देनोच्यते । एवं 'अत्यं एत्ताण सोमसुज्जाणं' इत्यत्र अस्त्रमा स्यामर्थमस्तमिति प्राग्व्याख्यानुगुण्याद् अत्थं इत्यनेनानेकार्थोऽभिधीयते । एवमन्यदप्यूझम् । पाअडेत्यनेनानु- रणनशक्त्या प्रकटैशब्दपर्यायेण सूत्राणां सूचनप्राधान्येऽपि नात्यन्तमव्य- 9. 'यस्था', २. 'ग' ग. पाठ. ३. 'टमर्थश' क. पाठः, AA