पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिमलोपेता । "हृदयं तद् विजानीयाद् विश्वस्यायतनं महत् " इति । तत्र प्रकर्पेण रूढैश्चर्व्यमाणतामापन्नस्तत एव हेतोदप्रथाद्यनन्त- वैचित्र्ययोगी | प्रकर्षश्चास्य मध्ये प्रसवः इत्युक्तनीत्युल्लङ्घनेन समृद्वि- भातत्वरूपमौज्ज्वल्यम् । तथाभावे हि तादृग्विमर्शशालिनां स्वर्गाद्युप- योगयोगेऽपि - “वासनामात्रलाभेऽपि योऽप्रमत्तो न जायते । तमनित्येषु भोगेषु योजयन्ति विनायकाः ॥ तस्मान्न तेषु संसक्ति कुर्वीतोत्तमवाञ्छया । " इत्यादिविभीषिकॉपर्युदासेन सर्वत्र नैश्चिन्त्यमुत्पद्यते । यतः प्रकृत्या चिदा- नन्दसामरस्यचमत्कारात्मकमात्मनश्चैतन्यम् | तेंदुच्छूनतायां क्रमादिच्छा ज्ञानं क्रियेति शक्तयः । क्रिया च 6 “क्रियात्मको ह्ययं कालः क्रिया कारकमाश्रिता । षोढा च कारकग्रामः शक्त्यात्मनि हि तिष्ठति ॥” इत्यादियुक्त्या करणाधिकरणादिकारकस्वभावा सती क्रमात् कार्यतया परिस्फुरति । यदुक्तं श्रीतन्त्रवटधानिकायां- “क्रिया स्वात्मपरिस्पन्दस्ततः प्राणोऽथ तत्कृतम् | कालवैचित्र्यमित्येतत् संवित्स्पन्दाधिकं नहि ॥” इति । कार्य च विधिनिषेविषयतया बहुप्रकारं भवत् तत्तदवान्तरभेद- भिन्नद्रव्यगुणाद्यनेकसहस्रविकल्पविक्षोभविचित्राशेषविश्वव्यवहारतया पर्य- वस्यतीति विमर्शशक्तेरेवायमेतावान् विजृम्भणोल्लासः । तादृशश्च योऽयं बाह्याभ्यन्तरप्रतीतिपथसहस्रसर्वस्वनिर्वाहकतया तत्तदशेषाभिलषितप्रदा- नपाण्डित्यशाली कल्पशाखीत्यध्यवसीयमानो विमर्शः विलक्षणस्वात्म परामर्शात्मा चमत्कारः, स च स्वस्वरूपवेदिनां पुंसां भोगश्रिया पु- प्प्यति पुप्पस्थानीयां भोगलक्ष्मीमुद्भावयति भोगो ह्यभिमताङ्गनालि- ङ्गनांदिवहिर्विभूत्यनुभवः । तस्य चेयमेव श्रीः, यद्विधिनिषेधोलङ्घिना १. 'ढिं च' क., 'कया प'. ४. 'मृष्ट', ग. पाठः . ८. क. पाठः. 'ढिश्च' ख. पाठ:- २. 'प्रभेदाय' क. ख. पाठ:'. ‘य’, ५. ‘न’, ६. 'धतया', ७. 'क्षोभितीव' ९. रः स्ब' ख. ग. पाट:. १०. 'सां स्वस्वरूपश्रिया