पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इत्यारभ्य परिमलोपेता | यदि तत् त्यागसंरम्भपूर्व तेषां विधीयते । उपदेशो न स मनागपि चित्ते प्ररोहति ॥" "अनेनैवाशयेनात्र परब्रह्मोपलब्धये । ललनामद्यमांसानि पूजाग्याणि विशेषतः ॥" इत्यन्तम् ॥ ४६ ॥ ननु प्रस्तुताया अपि सपर्यायाः स्वरूपं यथा निष्कृष्योक्तम् एवं देवताया अपि वपुरुपपादनीयमित्याकाङ्क्षायां तत्स्वरूपमेवाभिव्यक्तु- MARKE माह - जो जस्स भावजोओ तस्स हु सोचेअ देवदा होइ । तब्भावभाविआओ अहिळसिहं तह फळन्ति पडिमाओ ॥ यो यस्य भावयोगस्तस्य खलु स एव देवता भवति । तद्भावभाविता अभिलषितं तथा फलन्ति प्रतिमाः ॥ इति । अर्चकानां हि प्रमातॄणामर्थ्यभूता देवता नाम नान्या का- चिदुपपद्यते । अपितु तेषां मध्ये यस्य यस्य स्खहृदयस्फुरत्तालक्षणो भावः, तस्य तस्य स एव देवता भवितुमर्हति । न पुनर्मृदुपललोहपट्टका- ष्ठादिप्रतिमादिस्वभावा । यतो जडाजडयोर्जडं स्तम्भकुम्भादिं प्रत्यजड- स्यैवात्मनो हानोपादानाद्यर्थक्रियाप्रयोजकत्वलक्षणं स्वातन्त्र्यमालोक्यते । ईप्सितप्रसाधकत्वमनीप्सितनिषेधकत्वं चेत्येतावान् ननुं देवतानां स्वभावः । तच्च तासां यदि स्वतो न संभवति, तत् किन्निबन्धनमिदं प्रतिमानां देवताशब्दवाच्यत्वपट्टबन्धाभिषेकगर्वदौललित्यम् । उक्तरूपं च वत् स्वातन्त्र्यं संवित्स्वभावतां नातिकामति । तत्स्वभावतो च "महताममरेश ! पूज्यमानोऽप्यनिशं तिष्ठसि पूजकैकरूपेंः " इति श्रीमत्स्तोत्रावलीस्थित्या तेषां प्रमातृणामेव संगच्छत इति श्रीखात्म- प्रकाश एव देवतेत्यस्मैन्निश्चय इत्यसकृदवोचाम । यदुक्तं श्रीज्ञानेन्दु- कौमुद्यां. – १. 'नु च दे', २. 'तां चाह म' क. पाढ:- ३. 'ति', ४ 'पा' खं. पाठ: ५. 'स्मि' क.ख. पाठ:. R