पृष्ठम्:महाभास्करीयम्.djvu/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५० राशिभागसहिताः शशिलिप्ता ९ बालहस्तपरिमृष्टविनष्टाः । पञ्चवर्गविकला:' खलु दृष्टा- स्ताभिरा दिनराशि शशाङ्कौ ॥१४॥ राश्यंशका' हृता वात्या भागशेषस्त्रिसप्ततिः । वाच्यो' भौमः कियांस्तत्र कीदृशो वाऽप्यहर्गणः ॥१५॥ राशित्रयं पञ्चदशांशयुक्तं लिप्ता निशानाथ सुतस्य पञ्च | एतत्समीक्ष्याथ गतान्यहानि यातानि तस्यैव च मण्डलानि ॥ १६ ॥ मघवद्गुरुराशिभागलिप्ताः शिशुना चपलेन नाशितास्ताः । नव तत्र विलिप्तिकास्तु दृष्टा दिनराशि गुरुमध्यमं च ताभिः ॥ १७॥ मण्डलादि भृगुजस्य सलिप्तं " नष्टमत्र विकला दश दृष्टाः । सूर्यजस्य दश सप्तसमेता " ११ ब्रूहि तौ दिनगणावथ" शीघ्रम् ॥१८॥ पञ्च सप्त नव भौमशशाङ्कौ राशिपूर्वगणितौ समवेतौ । उच्यतां दिनगण: शशिभौमौ कीदृशौ च भटतन्त्रविदाशु" ||१९|| भौमशऋगुरुमध्यविशेष: * १४ पञ्चराशिगणित:" परिपूर्ण: । ' पञ्चवर्ग विकला B, C. २° रार्थ A, B; °रर्ध C. भागशेषं त्रिसप्तभिः A; वांत्या भागशेष त्रिसप्तभिः B; " पात्यो C. एतत्समीक्ष्याक्षगतान्यहानि A, B. ६ ३ कास्तु B. १" शास्तममेता C. १२ यदिगणवथ A; दिगणावथ B; विदाशु A, B. १४ °शुक्र° A, B. १५° गणितं A, B. [ महाभास्करीये रात्र्यंशका A, B. पात्या भाग शेषस्तु 9 ' नाशितास्ताम् A, B. गुरुमध्यमाक्षताभिः A, B; गुरुमध्यमात्तथाद्भि: C. ४ वात्या सप्तति: C. ● लिप्ति- १० सलिप्तौ A, B. दिगणावधि C. १२ भभतन्त्र-