पृष्ठम्:महाभास्करीयम्.djvu/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमोऽध्यायः ] सार्धांशकोऽक्षोऽष्ट कलाविहीन - रछाया दिना' समभूमिभागे । पञ्चाङ्गुला' द्वादशकस्य शङ्कों- र्वदार्कमस्मिन्दिनमध्ययातम्' ||७|| अष्टौ लवा: ' षोडशलिप्तिकोना: पलप्रमाणं प्रवदन्ति यस्मिन् । छाया दिननर्धेऽर्धचतुर्थसंख्या तत्राशु वाच्य : सविता नभस्थ ः ॥८॥ १० पञ्चाधिका विंशति रक्षभागा: " त्रिंशच्च यस्मिन् विहिताः पलस्य " । छाया तयोः शङ्कुसमा दिनार्धे क्षिप्रं समाचक्ष्व” तयोः स्फुटार्कम् ।।९।। १४ अक्षांशका: * पञ्चदशैव यस्मिन् छाया रवेः पञ्चमभागयुक्ता । सार्धाङ्गुला स्यात् सममण्डलोत्था " १५ वाच्यो" विवस्वान् खलु तत्र कीदक् ॥१०॥ सप्तत्रिंशच्छाया सममण्डलजा " पलाङ्गुलास्त्रिशत्” । वाच्यो जगत्प्रदीपः सममण्डलसंस्थितः सविता ॥११॥ छाया षोडश दृष्टा प्रागपरसमायता समे देशे । सार्धा : सप्त पलांशास्तत्र " विवस्वान् कियान् वाच्यः ॥१२॥ नीता रवेर्बलवता मरुता समस्ता राश्यादयोऽत्र गणिताः सह तत्पराभिः | शेषो मया परिगतः खलु तत्पराणां सैक" शतं कथय भानुमहर्गंणं च ||१३|| ' सार्धांशकाक्षाष्ट° A; सार्धांशकोक्षाष्ट° B. ' च्छायादिनार्धे A, B. ३ पञ्चाङगुल A, B; पञ्चाङ्गुलात् C. शङ्कु C. ....स्मिन् दिनमध्ययातः A ; आत्वात्स्मिन् दिन- मध्ययातः B; र्कमस्मिन् दिनमध्ययातम् C. ६ अष्टौ लव: A; अष्टो लव: B. वल- प्रमाणं A, B; फलप्रमाणं C. ' तत्रापि वाप्य: C. नभः स्थ: A, C. • भाग C. १८ फलस्य A, B; लवस्य C. १९ चमाचक्ष्व B; त्वमाचक्ष्व C. स्फुटार्कान् A, B; स्फुटा- र्कम् C. " अक्षांशका C. १५ OSक्षा C. " वाचो C. १७ A, B. सप्तफलांशास्तत्र C. २० ' समण्डलजा A, B. " पलाङ्गुल: 'समन्ताद्राश्यादयोऽत्र C. २९ सैकां B. १९ ४ ४६ ७