पृष्ठम्:महाभास्करीयम्.djvu/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमोऽध्यायः शशिवत्सरताडिते गणेऽह्नां युगभूवासरभाजिते समादि' । अधिकाब्दगुणे तथैव विद्या- तथा A, B. दुभयोरन्तरमर्कवर्षपूर्वम् ॥ १॥ रविवर्षगणेन नास्ति कृत्यं परिशेषीकृत राशितोऽथ मासौ । धृतिसम्मितवासरान्' दिनेभ्यः रविसंहृतमर्कंकाललब्धं रात् C. तदा ... शशिवास रेषु C. विशुद्धभुजाफलं B. रीतादपि शेषविधे B. परिशोध्यैव ततो' भुजादि कार्यम् ॥२॥ शशिकेन्द्रजमप्यथाशु' चैवं विपरीतं तु धनर्णमिन्द्रहेषु । परिनिष्ठितनाडिका व्यतीताः शशिनो या दिवसस्य' षष्टिनिघ्नाः | स्फुटभोगविशेषसूर्यभागै शशिवत्तच्छशिवासरेषु' कार्यम् ॥३॥ र्भजितास्ताः स्फुटनाडिकास्तदाप्ताः ॥४॥ दिनमध्यच्छायाकदुच्चविशुद्धाद् भुजाफलं यत् स्यात्" । तत् क्षयधनविपरीतादविशेषविधे” रवेर्मध्यम् ॥५॥ ज्यासङ्कलितात्क्रमशः शोधितजीवामखिर्मखेश्शेषम् । मख्या हतमन्त्याप्तं " पूर्वयुतं तद्भवति चापः ॥६॥ २ अधिकाब्धगुणे A, B. कृत्या A, B. A, B. "शशिकेन्द्रजमप्यथात्र C. ७ “ ऽप्यतीता A, B. ' दिवसविहीनत्स्य B. कृत्वा C. धृतिसंमितवास- शशिवत्तचिवासरेषु B; विशुद्धभुजाफले A; १२ तत्क्ष्यसनविपरीतादपिशेषविधे A; तत् क्ष्यतनविप मध्याह्तमन्त्याप्तं A, B, १४ भवति तच्चापम् A, B. १० ४