पृष्ठम्:महाभास्करीयम्.djvu/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमोऽध्यायः ] विशतिः खरसाश्चापि शतं खाष्टौ खसागराः । उदगाशादिविक्षेपान्' पातहीनाद् विनिर्दिशेत् ॥१०॥ आशाश्विनः खरन्ध्राणि रसविष्णुक्रमाश्विनः । खाष्टेन्दवोऽष्टरुद्राश्च मन्दोच्चांशा * यथाक्रमम् ।।११।। भास्करस्य विजानीयादष्टसप्ततिमंशकान्' । स्वमन्दोच्चं ग्रहाच्छोघ्यं शीघ्राच्छोध्या ग्रहाः' सदा ॥ १२ ॥ सप्त चत्वारि रन्ध्राणि पर्वता मनवः क्रमात् । एकत्रिंशन्नवशरा नव चाष्टिस्त्रिकेषवः ||१३|| मन्दशीघ्रोच्चवृत्तानि विद्याद् विषमयोरपि । समयोः पदयोश्चापि कथ्यन्ते मन्दशीघ्रयोः ॥ १४॥ शिलीमुखाश्विनोऽग्न्येकवसवोऽष्टादशैव” च । नवाश्विनो नगशरा" वसवस्तिथयः क्रमात् ॥ १५॥ एकपच्चाशतं " चैव सूर्याचन्द्रमसोरतः" । विष्णुक्रम: क्षितिधरा " जीवा मख्यादयो मताः ।।१६।। मख्यादिरहितं कर्म " वक्ष्यते" तत्समासतः । चक्राशकसमूहाद्विशोध्या " ये भुजांशकाः ॥ १७॥ तच्छेषगुणिता " द्विष्ठाः शोध्या: खाभ्रेषुखाब्धितः" । चतुर्थांशेन शेषस्य द्विष्ठमन्त्यफलं हृतम् ||१८|| बाहुकोट्यो: ” फलं कृत्स्नं क्रमोत्क्रमगुणस्य वा । लभ्यते चन्द्रतीक्ष्णांवोस्ताराणां वापि तत्त्वतः ॥ १९॥ २३. १ इन्दोर्गणाः” खखवियद्रसवृन्दनिघ्ना व्योम्नो भवेयुरिह" वृत्तसमानसंख्याः । ३ ...विष्णुक्रमाश्विन: C. °विक्षेपात् C. २ खनवती A, B. स ५°तिरंशका: A, B. शीघ्राच्छोध्यग्रहा: A, B. चाष्टत्रिकेषवः C. ७ A, B; विशेषसमयोरपि C. पदयोः पश्चात् C. नवशरा १५ कर्म १३ सूर्यचन्द्रमसोरत: A. १२ एकपञ्चाशकं A, B. C. missing from C. १८ १७ १६ कथ्यते C. • °समूहा विशोध्या B. तच्च' गुरिणता C. "द्विष्ठाशोध्यखाभ्रेषु खाब्धितः A, B; द्विष्ठाश्शोध्या लाभ्रेष खण्डिता: C. २२ इन्दोगंणः A, B; इन्दोर्गुणा: C. २४ ० रथ A, B. 'वीषुम° A, २३ खखवियसद्रवृन्द निघ्नो B. २९ वाहुकोट्याः C. A; खखवीयसवृन्द निघ्नो B.

  • मन्दोच्चांशे C.

विद्याविषमयोरपि १० °डष्टिदशैव A, B. ४५ १४ क्षितिधा C. २०