४६
[ महाभास्करोये
इष्टग्रहस्य भगणैर्गगनस्य वृत्तं
भङ्क्त्वऽथ तस्य परिधिं लभते समन्तात्' ।।२०।
निबन्धः कर्मणां प्रोक्तो योऽसावौदयिको विधिः ।
अर्धरात्रे त्वयं' सर्वो यो विशेषः स कथ्यते ।।२१।।
त्रिशती दिने' क्षप्या ह्यवमेभ्यो विशोध्यते ।
ज्ञगुर्लभंगणेभ्योऽपि' विशतिश्च ततोऽब्धयः ।।२२।।
अष्टिश्शतगुणा’ व्यासो योजनानां भुवो रवेः ।
खाष्टाब्ध्यङ्गानि शीतांशोः शून्यवस्वब्धयस्तथा*।।२३।।
वस्विन्द्रियगुणच्छिद्वस्वङ्गानि’ विभावसोः ।
अङ्गाङ्गष्वेकभूतानि चन्द्र कर्णः प्रकीतितः ।।२४।
अष्टिरष्टौ जिना रुद्रा' विंशतिर्युयधिकाः क्रमात् ।
दशघ्ना गुरुशुक्राकभौमज्ञांशाः" स्वमन्दजाः ।।२५।।
मन्दवृत्तानि द्वात्रिंशन्मनवः" षष्टिरेव " च।
खद्यो वसुदस्राः स्युः शीघ्रवृत्तान्यथ क्रमात् ।।२६।
द्वयद्रयः• खाङ्गनेत्राणि खाब्धयोऽGध्यग्निदस्रका:” ।
द्वयग्नीन्दवो रवेर्मन्दंॐ शुक्रवद् वृत्तमेव च ।।२७।
एकत्रिंशत्क्षपाभर्तुरर्धरात्रे विधीयते ।
पातभागाश्च विज्ञेयाः पण्डितैः परिकल्पिताः ।२८।
मन्दशीघ्रोच्चयोः क्षेप्यं चक्रार्ध बुधशुक्रयोः ।
राशित्रयं तु शेषाणां पात्यते" पातसिद्धये ॥२९॥
शुक्रकिदेवपूज्यानां भागौ द्वावेव संयुतौ ।
मन्दपाताच्च शीघ्रोच्चात " सार्धाशस्तु कुजज्ञयोः ॥३०॥
.२१
२१
३५
परिधिर्लभते समन्तात् A, B, परिधि लभते समानात् C. २ अर्धरात्रेश्चयं A, B.
दिने A, B. ५ क्षेप्याऽप्यवमेभ्यो A; क्षेप्याप्यवमे द्यो B. ५ भृगुर्वोमं गणेभ्यो
Q. अद्भिश्शतगुणो A, B. ५ शन्यावस्वब्धयः सदा C. “ वस्विन्द्रीय° }; वस्वीन्द्रीय
B. अह्रष्ट A,B. • द्रिघ्ना A,B; रुद्र C. १ विशतिद्वयधिकाः B, C. १२ दशघ्नं
C. ९ ९भौमज्ञान्धि A, B; भौमज्यांशाः C. १४ मन्दवृत्तान्यथ किशन्मनव A, B;
मन्दवृत्तान्यपित्रशन्मनवः C. ५ ~~टुरेव A, B. " वसुरुद्राः C. " द्वयग्नयः A, B,
C. “ खश्योऽध्यग्निदस्रकाः A; खायोध्यग्निदस्रकाः B; खाब्धयो ह्यग्नि दस्रकाः C.
९ द्वयद्वन्दवो A, B. ३ रवेर्मन्द A, B, C. २९ ऽभिधीयते C. * वात° A; तेवाभा°
B; पात missing from C. २ मन्दोच्चयोः C. २* वारयते B. २५ कीfततो A, B.
- मन्दवाताच्च शीघ्रोच्चात् B ; मन्दपातोच्च शीघ्रोच्चात् C. " भृगुशयोः A, B