पृष्ठम्:महाभास्करीयम्.djvu/६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ सप्तमोऽध्यायः शतमष्टोत्तरं भानोश्चतुभिरयुतैर्हतम्' इन्दोः षट्श्यग्निरामेषुभूभृन्नगशिलीमुखाः ॥ १॥ सागरत्विषुषड्वेदशीत रश्मिसमाः' शनेः । वेदारिवद्विचतुष्षट्करामा: सूरेरसृक्तनोः ||२|| कृतद्वयष्टर्तुरन्ध्रद्वियमला" भास्करस्य ये | बुधभृग्वोस्तु शेषाणां शीघ्रोच्चभगणाः स्मृताः ||३|| इन्दूच्चस्य नवैकाश्विवस्वष्टकृतसंज्ञिताः । बुधस्य खाश्वि खाद्यग्निरन्ध्राचलनिशाकराः ॥४॥ भृगोर्वस्वष्टरामाश्विद्विखसप्तसमा — गणाः' । राहो: षड्विकनेत्राश्विविष्णुक्रमयमाः " स्मृताः ॥५॥ अङ्गपुष्कररामाग्निरन्ध्रेष्विन्दुमिताऽधिकाः । द्वादशघ्नं युगं भानोर्भागहारोऽधिकाप्तये ||६|| अवमा व्योमवस्वक्षद्वयष्टखेष्वश्विनो गणा: । खाष्टव्योमा भ्रखा भ्राग्निखाष्टयो" हार इष्यते ॥७॥ व्योमखेष्वद्रिशीतांशुरन्ध्राद्रचद्रीषु चन्द्रकाः" । युगस्य दिवसाः प्रोक्ता विक्षेपांशास्ततः परम् ॥ ८॥ बुधास्फुजिद्रविजानां " द्वावेको वचसां पतेः । सार्धोऽश: " क्षितिपुत्रस्य पातभागाः क्रमेण च ॥९॥ २ भानोश्चतुभिरयुतैहृतम् A, B. °भूभृन्नागशिलीमुखा: A; °भूभृन्नगतिलिखामुखाः 'सागरं चीषु A, B; सागरतुंषु ° C.

  • शनै: C.

B; भूगून्नगशिलीमुखा: C. द्वयष्टर्तुरन्ध्राद्वियमला C. ६° संज्ञित: A, B. गोर्वस्वष्टरामाश्वि॰ A, B; १० • "नेत्राग्निविष्णु क्रममिता: A, B. द्वादशघ्नयुतं भानो भंगहारोधिकाप्तयोः B. A; अवमारव्योमस्त्रक्षद्वयष्टखेष्ठश्विनो गणा: B. A, B; खाष्टव्योमाभ्रखाभ्रानलाष्टयो C. १४ °चन्द्रखा: A. १५ बुधस्फुजिभ्रविणां च A, B. १९ सार्धांश: A ; सार्धांश: B. कृत- खभृ- गुणा: A, B, C. द्वादशघ्नयुतं भानोर्भङ्गहाराधिकाप्तयोः A ; १२ अवमाख्योऽवमस्वक्षद्वयष्टखेष्वश्विनो गरणा: १३ खाष्टव्योमाभिखाभ्राग्नि खाष्टयो 'द्यग्निरन्ध्राकरनिशाकरा: C. भृगोर्वस्वष्टराशिद्वि° C. ११ ९ ८