पृष्ठम्:महाभास्करीयम्.djvu/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षष्ठोऽध्यायः ] एतैरेव हतः कर्णश्चन्द्रयोजनज: क्रमात् । लम्बनादिषु हार: स्यान्मानयोजनमाश्रितः ।।५७।। विष्कम्भार्धेन हर्तव्या भागहारहताः स्फुटाः । भागहारहता व्यासा" व्यासार्धघ्नाश्च लिप्तिकाः ।।५८॥ शेषः शीतांशुवत्कार्यो दशजीवाविनिश्चयः || चन्द्रोदयोपदेशेन' शङ्कु: स्यात् स्वचरादिभिः ॥ ५९॥ स्वहारैर्ग्रहयोगेषु" लम्बनावनती विदुः" । ग्रहोपरागवच्छेषं स्थित्यर्धादिविधिक्रमः ||६०। इति प्रतिदिनाभ्यासविमलीकृतचेतसाम्” । गुरुप्रसादसम्प्राप्तशास्त्र सद्भावचक्षुषाम् ।।६१॥ नान्यथा जायते वाणी ग्रहचारानुयायिनी" | रम्यानुरक्त कान्तायश्चित्तवृत्तिरिवामला ||६२|| 8 इति महाभास्करीये षष्ठोऽध्यायः । एतैरपहृतः A, B; एतैरेव C. १° योजनता: A, B; योजनतां C. is missng from C. • योजन " लिप्ता C. t The second half of " शेष C. 'विनिश्चयम् C. " चन्द्रोदयो १९ बन्धनावनतिविदुः A, B; लम्बेनावनती- पाणिग्रहचारानुयायिनि A, B. ४३ भक्तव्या C. verse 58 is missing from A, B. पदेशौ तु A, B. " स्वभागहारैर्वा वारे C. १२ °चेतसः A, B. १४ गुरुप्र° B. विदुः C.