पृष्ठम्:महाभास्करीयम्.djvu/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२ १ द्विघ्ना A; दि .C. • पिघटिका: B. ५ ग्रह सूर्यान्तरांशघ्नात् A; ग्रहसूर्यान्तरांशघ्ना B. १० 'भुक्तवि° A, B. दिनादि लभ्यते C. ९२ कालभागा: क्रमेणैते दिग्घ्ना' विघटिकाः स्मृताः । ऐन्द्रयां तद्राशिजा ज्ञेया वारुण्यां सप्तमस्य तु ॥४६॥ ग्रह सूर्यान्तरांशघ्नं त्रिंशता स्वोदयं हरेत् । लब्धकालो निरुक्तेन यदा तुल्यस्तदोदयः ||४७ ।। मन्दोच्चकर्णगुणितं शीघ्रकर्णं विभाजयेत् । विष्कम्भार्धेन संलब्धो भागहारः प्रकीर्तितः ॥४८॥ ग्रहयोरन्तरं भाज्यं प्रतिलोमानुलोमयोः । भुक्तियोगेन शेषाणां भोगविश्लेषसंख्यया ॥४९॥ दिनादिर्लभ्यते' कालो योगिनां योगकारकः । भुक्तेरनेकरूपत्वात् स्थूलः कालोऽत्र गम्यते ॥ ५० ॥ समलिप्तौ ततो" युक्त्या कुर्यात्तन्त्रस्य वेदिता । स्वोपदेशाद्गुरोनित्यमभ्यासेनापि गम्यते ॥५१॥ पातभागविहीनस्य " समलिप्तस्य जीवया " । हत्वा सदा स्वविक्षेप " भागहारेण भाजयेत् ॥५२॥ जीवभौमार्कपुत्राणामेवं " विक्षेपकल्पना | शीघ्रोच्चाच्छेषयोश्चापि विक्षेपो दक्षिणोत्तरः ॥५३॥ भिन्नदिक्कौ तु विक्षेपौ युक्तावन्तरमिष्टयो: “ । तुल्यदिक्कौ विशेषेण" विद्याद्विवरलिप्तिकाः ॥५४॥ पादाङ्गुलकलार्द्धाद्वा यथा” वा लक्ष्यते दिवि । तदन्तरं तयोर्वाच्यं योगिनां योगकोविदः ॥५५॥ द्वात्रिंशत्पञ्चभिर्हत्वा भूयो भूयस्तदुत्तरैः । शुक्रज्यौज्ञाकिभौमानां” व्यासलिप्ताक्रमं विदुः ॥५६॥ १२ १८ २० B. A. वतो C. A, B. १७ दक्षिणोत्तरे C. " यत्ता° C. १९ C. २१ ८ १७ [ महाभास्करीये ऐन्द्रं A, B. सप्तमं स्मृतम् A, ६ ७ तुल्यस्तयोदय: A. ● ●गुणितः १९ समलिप्ता- 'सोपदेशदाद्गुरोनित्यमभ्यास वावगभ्यते C. १५ सभास्वविक्षेप A, B; सदास्य विक्षेपं C. १६ ४ स्थूलस्सम्यग्गते```C. १३ वात° A, B. १४ निश्चयात् जीवभौमार्किपुत्राणामेवं A, B. २७ 'तुल्यदिको तु विश्लिष्टौ C. विद्याद्विपरलिप्तिका वदाङ्गुलकलार्धार्धाद्यथा A, B; पादाङ्गुलकलाद्वा यथा C. किभौमानां A, B; शुक्रज्ञार्काकिंभौमानां C, शुक्रज्योग्ज्ञा- २२