पृष्ठम्:महाभास्करीयम्.djvu/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमोऽध्यायः ] समलिप्तेन्दुविक्षेपक्रान्तिज्याचापसंयुतिः । वियुक्ति विदिशोर्जीवा शेषस्येन्दोरपक्रमः ॥२१॥ तेनाहोरात्रविष्कम्भक्षितिजीवाचरासवः । प्रसाध्यास्तैश्च दृग्जीवा गतगन्तव्यकालतः ॥२२॥ स्वदृग्दृग्क्षेपगुणयोर्वर्गविश्लेषजे पदे ।' दृग्गतिज्ये भवेतां ते भास्करामृततेजसोः ॥२३॥ स्वदृग्गतिक्षमाव्यासभेदसंवर्गसंभवम्' । पृथग्योजनकर्णाप्तं लिप्ता लम्बनं विदुः ||२४|| तद्विशेष हतः षष्ट्या स्फुटभुक्त्यन्तरोद्धृतः । घटिकादिस्तिथेः' प्रा शुद्धिः क्षेपोऽपरे मतः ||२५|| दिनार्धकालनिष्पन्नं लम्बनं शोध्यते तिथेः । उदगिन्दूदयज्यायां दीयते तत्र दक्षिणे ||२६|| एवं पुनः पुनः कर्म यावत्तदविशिष्यते ।' तिथिवच्चन्द्रतीक्ष्णांशू सञ्चार्यावेव पण्डितैः ||२७|| दृक्क्षेपज्ये त्वविशिष्टे" भूव्यासार्धहते हृते । स्फुटयोजनकरर्णाभ्यामवाप्ता लिप्तिकादयः ||२८|| अभिन्नाशयोविश्लेषस्तासां" सूर्यनिशाकृतोः । मध्यज्ययोरथान्यत्वे योगोऽवनतिलिप्तिकाः" ॥२९॥ दिक् तत्र शशिनो ग्राहया पातहीनान्निशाकृतः ज्यां खसप्ताश्विभिः क्षुण्णां कलाकर्णेन संहरेत् ||३०॥ विक्षेपः शशिनः स्पष्टस्तेन युक्ता नतिः स्फुटा । नानाशयोस्तु विश्लेष: शेषा सा नतिरुच्यते ॥३१॥४ लम्बनान्तरसंयुक्तग्रासमध्याप्तजन्मनोः" । १३ दृक्क्षेपक्षेपयोः सिद्धा मध्या चावनतिः " स्फुटा |॥ ३२ ॥ 'दृक्क्षेपगुणवर्गस्य विश्लेषपदमाहृतम् C. २ ° संवर्गसञ्चय: C. ३ लिप्तायु A, B; ६ घटिकादितिथेः लिप्ताद्या C. * तद्विश्लेषो A, B. A, B; घटिकादिस्थित: C. स्फुटभुक्त्यन्तराहृतः A, B. १७ के वो परे C. This verse is missing from A and B. • This hemistich does not occur in A and B. In C the initial word एवं is missing. “ल्पविश्लिष्टे A, B. " अभिन्नाशयो विशेषस्तासां C. १२ योगोपनतिलिप्तिका: A, B; योगावनतिलिप्तिका C. १४ तातातयोस्तु विश्लेषशेपास्मा गतिरुच्यते A, द्यवनति: C. १३ पातहीनां निशाकृत: C. १५° संयुक्तं ग्रहम° A, B. मध्या- १६