पृष्ठम्:महाभास्करीयम्.djvu/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२ सूर्येन्दुविम्बसम्पर्कदलेन सदृशी नतिः । ग्रहणं भास्वतो न स्याद्धीनायामस्ति सम्भवः ॥ ३३॥ सम्पर्कार्धनतिवर्गविशेषपदमाहतम् ।' षष्ट्या गत्यन्तरेणाप्ताः' स्थित्यर्धघटिकाः स्मृताः' ॥३४॥ अविशेषतिथिस्ताभिविहीना सहिता सदा । ग्रासादिमोक्षकालौ स्तः' ताभ्यां जीवाविधिस्तदा ॥३५॥ ग्रासमध्यविनिष्पन्नलम्बनान्तर नाडिकाः । स्थित्यर्धे प्रक्षिपेन्नित्यं [ महाभास्करीये तिग्मदधिः || ३६॥ मध्यान्तलम्बनं स्थित्या' वर्धते मोक्षसम्भवः । स्थित्यर्धमित्यतिस्पष्टमुत्क्षिप्य भुजमुच्यते ||३७|| स्पर्श मोक्षौ यदान्यस्मिन्कपाले ग्रहमध्यतः । स्पर्शजं लम्बनं सर्वं देयं स्थित्यर्धनाडिषु ॥ ३८॥ मोक्षेऽप्येवं तदायातं " स्थित्यर्धे दीयते सदा । दिनार्धे ग्रासमध्ये च कल्प्यतेऽयं विधिक्रमः" ॥३९॥ ग्राह्यग्राहकबिम्बार्धविश्लेषक्षेपवर्गयोः । विश्लेषस्य पदं ज्ञेयं विमर्धस्य लिप्तिकाः ॥४०॥ तीक्ष्णांशुबिम्बवस्वंशलिप्तिकाकालसंयुतः । स्पर्शंकालो भवेत्सत्यो” भासुरत्वाद्विवस्वतः ॥४१॥ मध्यतिथ्यन्तरासूनामुत्क्रमज्याक्षसङ्गुणा । विष्कम्भार्धेन भक्तव्या लब्धकाष्ठस्य दिग्विधिः ॥४२॥ व्यासार्धादधिकासूनां " क्रमज्यां" त्रिज्यया युताम् । कृत्वैवमेव दिक्कल्प्या मध्ये प्राग्ग्रासवदिशा " ॥४३॥ उदग्दक्षिणतः प्राह्णे बिम्बप्राक्पश्चिमार्धयोः" । • नभसः " पश्चिमे व्यस्तमक्षस्य वलनं सदा ॥४४॥ विष्कम्भार्धनतीवर्गविश्लेषपदमागतम् A, B. २ षष्ट्याहत्यास्तरेणाप्ता A; षष्ठ्या ३

  • विशेषस्थितिभिस्ताभिविहीना C.

तदा A, हत्या स्तरेणाप्त B. स्फुटा A, B. B. ६ ७ तौ C. प्रक्षिपेन्नित्यग्रहणे C. " मध्यान्तलम्बनस्थित्या A, B. देयं सर्वस्थित्यर्धनाडिषु A, B. १० सदायातं A, B. १२ १४ हर्त - १७ ग्रहमध्ये च कल्प्यतेऽयं विधिः क्रमात् A, B. " विक्षेपस्य पदाद्देयं विमर्धिस्य नाडिका: A, B. १३ भवेत्तस्य A, B. व्या A, B. १५ व्यासार्धाच्चाधिकासूनां C. १६ क्रमज्या A, B. B; प्रागासवद्दिशा C. १८ दिग्दक्षिणतः प्रा बिम्बंप्रा° A, B. प्रागासवद्दिशो: A, १९ नभसं C. " स्पर्शनं लम्बनं