पृष्ठम्:महाभास्करीयम्.djvu/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८ एवं ग्राणां स्फुटभुक्तिरिष्टा तस्मान्न शुध्येद्यदि शीघ्रलब्धम् । तयोविशेषः स्फुटभुक्तिसंख्या वक्री ग्रहोऽसाविति' सद्भिरुक्तः ||६१|| एवं सुरेड्याकिंधरासुतानां भुक्तिः स्फुटातो भृगुसोमसून्वोः । मन्दोच्चकेन्द्रादपि संस्कृताद्धि शी तेनैव सर्वेण युतो विहीनो भोगः स्फुटोऽयं कथितो विशेषः । इत्थं" ग्रहाणां व्यवहारिकी स्याद् भुक्तिः स्फुटासन्नतरा च नित्यम्" ||६३|| गन्तव्ययाततिथिशेषहते रवीन्द्वो- र्भुक्ती क्रमेण" दिनभुक्तिविशेषभक्ते" । लब्धेन " युक्तरहितौ शशितिग्मरश्मी ज्ञेयौसमौ सकललोकविधानहेतु " || ६४ || त्यजीवाविधिना' यदाप्तम् ||६२|| इति महाभास्करीये चतुर्थोऽध्यायः । [ महाभास्करीये २ ३ वक्र ग्रहोऽसाविति A, B. * सुरेड्याकं 'भुक्तिस्फुटातो C. ५ मृगसोमसून्वोः C. युतोऽथ हीनो C. ८ " शीघ्राद्यजी A, B. ७ च लब्धम् A, B. युते विहीनौ A, B; १० १२ ' भोगः स्फुटो यः A, B; भोगस्फुटोऽयं C. इयं A, B; उक्तं C. सन्नतरा च नित्या A, B; भुक्तिः स्फुटासन्नतरा च नित्यम् C. भुक्तिक्रमेण C. १३ दिनशो भविशेषभक्ते A, B. १४ भक्तेन B. ' एवं स्फुटा स्याद् ग्रहभुक्तिरिष्टा C. घरासुतानां A; सुरेघ्वार्कधरासुतानां B. ४ " भुक्तिः स्फुटा- भुक्ति क्रमेण A, B; °हेतु: A, B. १५