पृष्ठम्:महाभास्करीयम्.djvu/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थोऽध्यायः ] ४ बुधभृग्वोः पुनस्साध्यं मान्दमेवं स्वकर्मणा' ।' तेन सिद्धौ चलाद् भूयः स्फुटावेतौ प्रकीर्तितौ ॥५४॥ कोटेरन्त्यफलं शोध्यं न शुध्येद् व्यत्ययस्तदा । कार्यः कर्णोऽसकृन्मान्द: सकृत्कर्णस्तु शीघ्रजः ॥ ५५॥ स्फुटमध्यमान्तरदलं मध्यवशादृणं धनं चले कृत्वा । वक्रातिवक्रगमने विज्ञेये तन्निवृत्तिश्च ||५६ || शीघ्रोच्चात् स्फुटखेचरो निपतितः शेषो यदा राशय- श्चत्वारो यदि वक्रगत्यभिमुखः षट् चातिव स्थितः । अष्टौ चेत्कुटिलं जहाति विहगः पन्थानमाश्वेव स त्वैष्यातीतविचारिणोविवरकं" भुक्तिर्भवेदाह्निकी" ॥५७।। मन्दान्त्यजीवागुणितां स्वभुक्तिं भूयः स्ववृत्तेन हतां विभज्य | राशेः कलाभिर्दशताडिताभि- र्भुक्तौ धनर्णं पदयुक्तितोऽर्धम् ॥५८॥ शीघ्रोच्चभुक्तेस्तदपास्य" शेषात् केन्द्रान्त्यजीवा विधिना त्रिज्याहतं कर्णविभक्तभेदं यदाप्तम् । न्यायेन" शीघ्रस्य धनर्णमिष्टम् ॥ ५९॥ तन्मन्दमौर्वीफलचापयुक्तं १८ सर्व स्वभुक्तौ " धनशोधने तु । तस्याविनष्टस्य " चलोच्चभुक्ते- जवाफलं "तुक° A, B. 'बुधभग्वोः शुध्येद्वयत्ययात्तदा साध्य: A, B. णधनं C. ¨व तातिवक्रगमने C. षट्भस्तु वक्रे B; षट्चातिवक्रो C. नेष्यातीत विचारिणोविवरकं C. ३ स्फुटापेतौ A, B. सर्वमनष्टराशौ ॥६० ॥ स्वकर्मणा missing from B. ५° मन्दः सकृत्कर्ण: स्वशीघ्रज: A, B. मध्यवंशादृ- • निपतिताच्छेषं A, B. पड्भिस्तु वक्रे A; १९ त्वेष्यातीतविचारिणोविपरकं A, B; ९ १० सन् C. भुक्तिर्भवेदाहकी C. मन्दान्त्यजीवागुणिका C. १" कर्णविभक्तभेदं न्यायेन २७ १२ १३ १४ ' वद युक्तितोऽर्धम् A,B. १५ शीघ्रोच्चभक्तेस्तदपास्य A, B. १८ A, B; कर्ण विभक्तभेद न्यायेन C. मुक्ता A; पमुक्त्वा B. ' सर्वस्स्वभुक्तौ A; सर्वस्वभुक्तौ B. १९ तस्याविनष्टं स्व C. २० चलोच्चभक्ते जीवाफलं A, B. २९ सर्व- मनिष्ट राशौ A, B.