पृष्ठम्:महाभास्करीयम्.djvu/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६ १ तद्विहीनचलोत्पन्नफलचापेन' संस्कृतः । स्फुटमध्यः स्फुटो ज्ञेयः शेषयोरुच्यते विधिः ॥४३॥ शीघ्रन्यायाप्तचापार्धयुक्तहीनो' विपर्ययात् । मन्दोच्च: स्फुटमध्यस्य कर्ता शीघ्रात् स्फुटं विदुः ॥४४॥ प्रतिमण्डलकर्मापि योज्यमत्र विपश्चिता । मन्दोच्चे पूर्ववत्कुर्याच्छीघ्रोच्चात्तद्विशोध्यते ॥४५॥ तदेव केवलं शोध्यं चक्रार्धाच्छोध्य तच्चलात् । चक्रार्धसंयुतञ्चापं चक्राच्छुद्धं च शेषयेत् ॥४६॥ स्फुटवृत्तगुणां त्रिज्यां हृत्वाऽशीत्या स्वकोटितः । त्यक्त्वा पदेषु युक्त्वा वा कर्णः प्राग्वत् प्रसाध्यते ॥४७॥ मन्दोच्चसिद्धतन्मध्यविश्लेषार्धसमन्वितः” । मन्दसिद्धेऽधिके हीने रहितो मध्यमो ग्रहः ॥४८॥ स शीघ्रोच्चात्पुनः साध्यः सिद्धयोरन्तरालजम्" । अर्धीकृत्य सकृत्सिद्धे पूर्ववत् परिकल्पयेत् ||४९।। एवं कृतस्य भूयोऽपि मन्दसिद्धिं समाचरेत् । मन्दसिद्धस्य तस्यायं विशेषोऽतोऽभिधास्यते ॥५०॥ द्विसिद्धमन्दसिद्धस्य " द्विसिद्धस्य यदन्तरम् | प्राग्वत्तन्मध्यमे कृत्वा शीघ्रसिद्धः " स्फुटो ग्रहः ।। ५१ ।। एवमाराकिजीवानामाख्यातं " प्रतिमण्डलम् । शेषयोरप्ययं सम्यगुच्यते यो विधिक्रमः " ॥५२॥ शीघ्रोच्चसिद्धतन्मध्यविश्लेषार्धसमन्वितम् । १३ १७ मध्यान्न्यूनेऽधि के हीनं मन्दोच्चं संस्कृतं विदुः ॥५३॥९ • शीघ्रस्या- स्फुटमध्यस्फुटो A, B, C. ५ वाप्तचापाधं युक्तहीनो A, B. " "शीघ्रोच्चं तद्विशोधयेत् A, B. • चक्रार्धसंयु- भङ्क्त्वा- मन्दोच्चस्फुटमध्यस्प A, B, C. ' शीघ्रस्फुटं पुन: C. ७ तदेव केवलं योज्यं पादयोः पूर्ववच्चलात् A; तदेव केवलं योज्यं पदयोः पूर्ववच्चलात् B; तदेव केवलं शोघ्यं पदयोः पूर्वयोश्चलात् C. तश्चापं चक्राच्छोध्यश्च शेषयो: A; चक्रार्धंसंयुतश्चापं चक्राच्छोद्यश्च शेषयो: B. शीत्या स्त्रकोटिता C. १० 'कृत्वा पदेषु युक्ता वा कर्णं यावत् प्रसाध्यते C. C. १२ सिद्धयोरन्तरा भुजम् A, B. १३ विश्लेषोऽतो विधास्प A, B. मन्दस्य A, B. १५ शीघ्रसिद्ध C. " एवमारार्कजी° C. १७ विधिः क्रम: B. A. १९ मध्यादूने धिके हीनं मन्दमेवं तु कर्मणा B, ११ °समन्वितम् [ महाभास्करीये तहीनफलोत्पन्नफलंचापेन A, B. ४ १४ ततो द्विसिद्ध- १८ संस्कृते