पृष्ठम्:महाभास्करीयम्.djvu/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थोऽध्यायः ] तिथ्यधंहारलब्धानि करणानि बवादितः । विरूपाणि सिते पक्षे सरूपाण्यसिते विदुः ॥ ३३॥ लिप्तीकृतो ग्रहश्छेद्यः शतंरष्टाभिराप्यते । ज्योतिषां निचयो यातो भुक्त्या शेषाद् घटीविदुः ||३४|| १ सूर्येन्दुयोगे चक्रार्धे व्यतीपातोऽथ वैधृतः । चक्रे च मैत्रपर्यन्ते' विज्ञेयः सार्पमस्तकः ॥३५॥ नानायने व्यतीपातस्तुल्यापक्रमयोस्तयोः । उद्देशस्तस्य चक्रार्धं विक्षेपात्त्वधिकोनकम् ॥ ३६॥ तिग्मांशुकेन्द्रवज्जीवाः' क्रमशश्चोत्क्रमादपि । भुजाकोट्यादिसिद्धिश्च विशेषोऽतोऽभिधास्यते ॥३७॥ स्ववृत्तान्तरगुणां ज्यां" पदयोरोजयुग्मयोः । क्रमोत्क्रमात् त्रिमौर्व्याप्त परिधौ परिकल्पयेत् ॥३८॥ क्षयोऽधिकातिने" परिधि: स्यात् स्फुटो मतः" । तेनाहतेष्टकेन्द्रज्यां” छित्वाऽशीत्या " फलं विदुः ॥ ३९ ॥ स्वमन्दकेन्द्रसंप्राप्तफलचापार्धमिष्यते । पदक्रमाद्यथा भानोः स्वमध्ये तद्विधीयते ॥४०॥ शीघ्र केन्द्रफलाभ्यस्तं विष्कम्भार्धं विभज्यते । स्वकर्णेनाप्तचापा" कार्यं तस्मिन्विपर्ययात् ॥४१॥ तस्मान्मन्दफलं कृत्स्नं कार्यमिष्टं स्वमध्यमे | एवं भौमार्किजीवानां विज्ञेयाः स्फुटमध्यमाः ॥४२॥

  • शेषाद्घटीं

बहूदित: C. ' शरैरष्टाभिराप्यते A, B; शकैरष्टाभिराप्यते C. विदु: A; शेषात् घटिं विदुः B; शेषघटीविंदु: C. A, B. वैधृतम् C. " चक्रे मैत्रे च पर्यन्ते " सार्वमस्तक: A, B, C. १० १२ " नानात्मने व्यतीपाते सूर्योपक्रमयोस्तयोरुद्देशस्तत्स- म्पातार्धं C. — विक्षेपादधिकोन्नतम् A; विक्षेपादधिकोनतम् B. ' तिग्मांशुः केन्द्रवज्जीवा A, B; तिग्मांशुकेन्द्रवज्जीवां C. स्त्रवृत्ता स्त्रोत्तरगुणा A, B; स्ववृत्तान्तरगुणाज्यां C. " क्रमात्क्रमात्त्रिमौर्व्याप्तां A; क्रमात्क्रमात्त्रिमौर्वाप्तं B. क्षयेऽधिकद्युती होने A; क्षयोऽधिकद्युती होने B; क्षयोऽधिकायुतिहीने C. स्यात्स्फुटा मता A, B. तैर्ग्रहेन्द्रज्यां A, B. १५ जित्वाशीत्या C. १६ मन्दकेन्द्रस्थसंप्राप्तं फलं चा° A; मन्दकेन्द्रस्य प्राप्तफल B. १७ विभाजयेत् A, B. " स्वकर्णेनाप्तस्य चा° C. १९ कार्यन्तिविपर्ययात् C. २० तस्मिन्मन्दफलं A, B. २९ भौमार्कजीवानां A. B. १४ तेनाह - २५ १३