पृष्ठम्:महाभास्करीयम्.djvu/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

s:/ विक्षेपांशस्तयोः साध्यमन्तरं ग्रहतारयोः । उच्य क्षिप्तिलिप्ताभिर्हन्ती दुर्दक्षिणागतः ॥७१॥ रोहिणीशकटं षष्ट्या' त्वष्टिवर्गेण तारकाम् । नवत्या साध्या चित्रां' द्विशत्या शकतारकाम् ॥७२॥ शतेन चार्धयुक्तेन मैत्रं शतभिषग्जिनैः । नवत्या द्वयूनयैन्द्राग्नं पौष्णं विक्षिप्तिवजितम् ॥७३॥ उत्तरेण शते षष्टौ" बहुलाभेद" उच्यते । उत्तरां परमां गत्वा मघामध्यस्थतारकाम्" ।।७४।। यष्टियुक्तकलास्त्वेता ग्रहैर्नक्षत्रभेदने || ७५ (i) || १* इति महाभास्करीये तृतीयोऽध्यायः । • त्वष्टवर्गेण C. .* उच्यन्ते C. भषष्ट्या: A, भषष्ठ्याः B. " पित्रां C. " विशत्या शक्रतारकाम् A, B; द्विशत्या शात्रतारकाम् C. ४ २१ तारका: A, B. 'स्वार्धयुक्तेन A, ७ ९ B. ' शतभिषा जिनै: A, B ; शतभिषग्जनै: C. ' द्वयूनयैन्द्राग्रं A, B; धूनयैन्द्राग्रं C. १३ १० विक्षिप्तवर्जितः A, B; विक्षिप्तवर्जितम् C. " शतेनाष्टौ A, B. १२ बहुलं भेद A, B. त्यक्त्वा मध्यं विश्वस्य तारका A; मत्वा मध्यं विश्वस्य तारका B. १४ उत्तरां भेदने missing from C.