पृष्ठम्:महाभास्करीयम्.djvu/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२० [ महाभास्करीये उच्यते धनमपि क्रमेण त- ज्ज्ञातचारनिचयै: सदा' बुधैः ॥६१॥ एवं नक्षत्रताराणां ग्रस्ताराभिरेव च । साधितं क्षेत्र निर्माणं युक्त्या सर्वत्र सर्वदा ॥६२॥ अष्टौ भानि क्रिये, षट् स्युरेकोना' विशतिर्वृषे | द्वौ दिशो मिथुने, द्वौ च तिथयस्त्र्यष्टकं परे ॥ ६३॥ अष्टौ सार्धास्त्रिसप्तैने', वेदाः शैलोनकन्यकाः । पञ्चाद्रयेकं तुलाराशौ, द्वाविनोऽष्टादशा : परे ॥६४॥ एकोऽब्धीन्दुस्त्रिरन्ध्राणि' चापे, भूतैकपड्यमा' । मृगेऽद्रिर्द्वचूनकुम्भे॰ तु पञ्चेन्द्वन्त्येऽश्विभादितः" ॥६५॥ योगभागाः” क्रमेणैते बोद्धव्यास्तेऽश्विभादिषु" । उदगाशार्कभूतानि दक्षिणे पञ्चदिग्भवाः ॥ ॥६६॥ उदग्रसास्तथाकाशं दक्षिणे पर्वतोऽम्बरम्" । उदगर्काश्च ते " सैका दक्षिणे सप्त चाश्विनौ ॥ ६७ ॥ सप्तत्रिंशदुदग्भागा" याम्ये सार्धांशकास्त्रयः | अब्धयोऽष्ट त्रिभागाश्च" स्वरास्ते सत्रिभागकाः ||६८|| उदक् त्रिंशत् कृतिः षण्णां याम्ये लिप्तास्त्रिषट्ककाः । उदग्जिना द्विविश्वे" च विहाय : कीर्त्यतेऽपरम् ॥६९॥ विक्षेपांशाः क्रमेणोक्ता बोद्धव्यास्तेऽश्विभादिषु ” । योगभागसमाः सर्वे दृश्यन्ते योगजा ग्रहाः ॥७०॥ १४ क्रमेण ज्ञातचा निचयै: समा C. 'स्यु: एकोऽजा " सार्धा त्रिसप्तैने A, B; सार्धास्त्रिसप्तैन C. ● एकोऽपीन्दुस्त्रि- १० १९ योग- रन्ध्राणि A, C. चापभूतैकषष्ठ्युमा A, B. ' मृगेद्रिर्भूनिताः कुम्भे A, B; मृगे- द्रिद्यूनकुम्भ C. १ पञ्चेन्दिन्तेऽश्वि° A; पंचेन्द्वन्तेऽश्वि° B; ऽश्विनादय: C. भाग: B; यागभागा: C. १३ बोद्धव्याश्शशिभादिषु A; वोद्धव्याश्चाश्विनादिषु B. उदग्रसास्तथाकाश दक्षिणे

  • दक्षिणे वाद्यनायनम् A; दक्षिणे वाद्यानयनं च दिग्भवाः B.

पर्वताम्बरम् A; उदग्रसास्तथाकाश दक्षिणे पर्वतांवरम् B; उदग्रास्तास्तथाकाशा दक्षिणे १७ सप्तत्रिंश पर्वताम्बरम् C. १९ उदगर्थाश्च ते A; उदगर्थाश्चेत B; उदगार्कश्वते C. १९ उदिग्जि १८ अद्रयब्दयोऽद्रिभागाश्च A; अद्रयब्धयोद्रिभागाश्च B. दुदग्भावा A, B. नाशिवलिप्ते A, B; उदग्जीना द्विविश्वे C. कीत्यते वरा A, B. २५ °श्विनादिषु C. २० १ धनमता A, B; ऽयनमपि C. A, B.

  • तिथयस्त्वष्टकं A, B,

" शैलोनिताः परे A, B. ' द्वौ विनाष्टादशा A; द्वौ विनाष्टादशा: B. ९ १५