पृष्ठम्:महाभास्करीयम्.djvu/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयोऽध्यायः ] तन्मण्डलाग्रविनिवेशितमस्तकेयं छाया' प्रयाति फणिनीव हि' मन्त्ररुद्धा |॥५२॥ मूलमर्काग्रा । इष्टक्रान्तिक्षितिजावर्गसमासस्य क्षितिजा व्यासार्धहता सूर्याग्रहृता पलस्य' गुणः ॥ ५३॥ अक्षजीवाहतः शङ्कुरिष्टकालसमुद्भवः । भाजितो लम्बकेनाथ शङ्क्वग्रं नित्यदक्षिणम् ॥५४॥ शङ्क्वग्रे द्वादशाभ्यस्ते स्वेष्टशङ्कुहृते फलम् । छाया वैषुवती ज्ञेया विस्तरश्चापि कथ्यते ॥५५॥ ग्रीवासमां— भगणभागविभक्तवृत्तां कुर्यात् स्थलीं समतलां कृतदिग्विभागाम्' । तस्या जलेशदिशि मण्डलमध्यदृष्टि- विध्याद्रबिं" परिधिलग्नमनाकुलात्मा ॥५६॥ पूर्वरेखाग्रवेधस्य रविवेधस्य चान्तरम् । अर्काग्राचापनिर्माण परिधौ" भागलक्षिते ॥ ५७॥ अर्काग्रा ज्या भवेत्तस्य तन्नतिज्याविशेषजा" । लिप्ता " शङ्क्वग्रजीवाया दक्षिणे चोत्तरेऽन्यथा ॥५८॥ दक्षिणाभिमुखी छाया यदा भवति भास्वतः । नतिज्यारहितार्काग्रा शङ्क्वग्रं कथ्यते तदा ॥ ५९॥ विद्धि तेन विषुवत्प्रभां सतीं" पूर्ववच्च पललम्बकौ" पुनः । वेदितव्यविदितग्रहान्तरं नाडिकाभिरवगम्य तत्त्वतः ७ ॥६०॥ षड्गुणास्तु" घटिका लवास्तु तैः " १९ पूर्वपश्चिमदिशि स्थिते क्षयः” । १ मस्तके यच्छाया A, B; मस्तके यज्जाया C. ४ मुच्यतेऽर्काग्रा C. * सूर्याग्रं हृता B. हत: B. " वष्ठपति B. दिग्विभागाम् A, B; परितो A, B. १२ ५ फणिनि वह्नि C. °समासपद- ६ वलस्य A, B. इष्टजीवाहत: A; इष्टनीवा- २ ' दिवोसमां A, B; ग्रीवां समां C. स्थलीं समतुलां कृतदिग्विभागाम् C. °विशेषजाम् C. १३ लिप्त्वा C. १७ १६ ★ पूर्ववच्च चललम्बकी A, B; पूर्ववच्चावलम्बकौ C. A, B. २० १९ कै: A, B. क्षधी: C. १६ · • स्थलीनमत प्राकृत- १० विद्याद्रवि A, B, C. १४ केन C. १५ सती A, B. तद्गुणास्तु १८ तत्पर: A, B.