पृष्ठम्:महाभास्करीयम्.djvu/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८ तन्मत्स्यभेदिसूत्रं प्रागपरदिशोः प्रसार्यते दूरम् । छायाप्रमाणसूत्रं तिर्यकेन्द्रादिदं नेयम् ॥४४॥ बिन्दु विरच्यं पूर्वापरयोदिशोर्यथायोगम् । मध्यच्छायाशिरसि ज्ञेयो बिन्दुस्तृतीयोऽन्यः ॥४५॥ यो वा स्यादविदित दिग्विभागकेन्द्रो' दिक्छाया भ्रमणविधि प्रकर्तुकामः । तस्याशास्फुटलिखितोरुवृत्तनेमिं १४ न' च्छाया त्यजति यथा तथा प्रवक्ष्ये ॥४६॥ इष्टद्युतेस्तु" कृत्वा दृग्ज्यां" शङ्कं तथा च" शङ्क्वग्रम् । विश्लेषो वाऽग्रयुतिर्बाहुः कर्णोऽत्र दृग्जीवा" ॥४७॥ तत्कृतिविश्लेषपदं " दृग्ज्याकर्णस्य " कथ्यते कोटि: । छायाघ्ने कोटिभुजे दृग्ज्याभक्ते “ तयोर्माने ॥४८॥ शङ्कोस्त्वक्समवपुषस्त्वृजवो" भुजकोटिमानसङ्घटिताः" । वंशशलाकास्ताभिः कोणे कृतशङ्‌ङ्कुसञ्चारम् ॥४९॥ चतुरश्रं द्युतिकर्णं त्रिभुजं" वा कारयेत् स्फुटं यन्त्रम् । विन्यस्यैतद् भ्रमयेच्छायाकर्णानुगा यावत् ॥५०॥ आशा भुजकोटिभ्यां " छायाकर्णाग्रयोरुभौ बिन्दू | मध्यच्छायाशिरसि ज्ञेयो बिन्दुस्तृतीयोऽन्यः ॥५१॥ २४ २५ बिन्दुत्रयस्य " सकलस्य शिरोवगाहि संलिख्यते शफरिकाद्वितयेन" वृत्तम् । तन्मध्यभेदिसूत्रं A, B; तन्मध्ये भेदसूत्रं C. ९ ज्ञेयम् A, B. ••• हबिन्दुद्वयं A, ' बिन्दुस्तुतियायत् A; विन्दस्तुतियायत् B. " In MSS A and B; बिन्दुत्र्यं C. B, verse 45 occurs after verse 47. भितदिग्विभागकेन्द्रो B. स्फुटलिखितोऽत्रवृत्त ° C. १२ [ महाभास्करीये दृज्यां A, B. " स्यादभिहिततद्विभागकेन्द्रो A; स्याद- ६ " fध missing from B. " य A, B. १" च वक्ष्ये C. B. A, B. " बृज्जीवा A, B. २१ भक्ते A; दुज्याभक्ते B. जवो C. 'मान missing from A, B. श्रद्वितीयकणं त्रिभुजं B; चतुरश्रद्युतिकर्णं त्रिभुजं C. A, B. २४ शफरिकान्वितयेन C. २५ बिन्दुसूतियोऽन्यः A, B. १" च missing from B. १६ तत्कृतिविशेषपदं C. १७ ८ ● ° वृत्तनेमिः A, B; तस्याशाः इष्टद्विकेस्तु A; इष्टद्विकैस्तु १४ विश्लेषो वाग्रयुति प्राहुः ११ दृज्याकर्णस्य A, B. १८. दृज्ज्या- शङ्कोस्तत्समवपुषस्त्रिजवो A, B, शङ्कुस्त्वर्कसमवपुषस्त्व- चतुरश्रं द्वितीयकर्णं त्रिभुजं A; चतुर- २३ यत्र C. आशाभुजकोटिज्यां बिन्दुद्व यस्य C. २६ सफरिकौ द्वितयेन A, B; २२