पृष्ठम्:महाभास्करीयम्.djvu/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयोऽध्यायः ] स्फुटरविभुजनिघ्नां यां' परां क्रान्तिजीवां हरतु समवलम्ब ज्याकलापेन भूयः । स्फुटदिवसकराग्रा सा यदाऽक्षांशहीना रविरपि यदि गोले चोत्तरे लम्बकघ्नाम् ||३७॥ अक्षज्यया हरेद् भूयः शङ्कः स्यात् सममण्डले । तद्वर्गव्यासकृत्योर्यद् विश्लेषं तत्पदं प्रभा ||३८|| भानोर्भुजामभिहतां परमापमेन युव्यासभेदभजिताप्तह्ताक्षकोटिः । अक्षज्ययाप्तकृतिशुद्धकृतेस्त्रिमौर्व्या मूलस्य काष्ठमसवो गगनावधेर्वा ||३९ || व्यासार्धताडितवपुः सममण्डलस्य दृग्ज्याऽथवा दिवसविस्तरभेदभक्ता | लब्धस्य कार्मुकविधेरसुनाडिकास्ता' ३ भास्वत्वमध्यविवरप्रभवा भवन्ति ॥४०॥ छायाभिनीतसमण्डलशकुनिघ्न- मक्षस्य 'यद्गुणमुपाहर नित्यमेव । सर्वापमेन" समवाप्तधनुर्विवस्वान् युक्त्या " त्रिराशिसहितश्च भटप्रणीतः ॥ ॥४१॥ अर्काग्राशङ्क्वग्रे छायां च यथेष्टकालिकां कृत्वा । अग्रद्वयस्य योगस्तुल्याशस्यान्यथा विवरम् " || ८२ || तेन क्षुण्णां छायां भङ्क्त्वा तद्दुग्गुणेन" यल्लब्धम् । कृतदिग्विभागकेन्द्राद् दिग्विपरीतं निधातव्यम् ॥४३॥ ' स्फुटरविभुजनिघ्ना यां A; स्फुटरविभुजनिघ्नायां B.. लम्बकघ्नाः A, B. ४ शङ्कुज्यासममण्डले A, B. तद्वर्गव्यासकृत्योर्यद्विश्लेषे यत्पदं A, B; तद्वर्गव्यासकृयो- ५ स्तविश्लेषेऽल्पपदं C. भानोर्भुजामविहतां परमावमेन A; भानोर्भुजामविहितां परमावमेन B; भानोर्भुजामतिहतां परमावमेन C. " या प्रकृति ° B. 'दृश्याथवा A, B; दृग्ज्याः C. ' काष्ठकविधेरसुनाडिकास्ता: A, B. ' यद् missing from A, B. वमेन A, C. " समवाप्ततनुविवस्वान् A, B. १० सर्वा - १२ १३ १४ युज्या A, B. 'योगतुल्यांशं नान्यथा विवर: A, B; गोलस्तुल्याशस्यान्यथा विवरम् C. A; तद्युगुणेन B. ७ १७ २ भटप्रणीतम् A, B. १५ तद्वगुणेन