पृष्ठम्:महाभास्करीयम्.djvu/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ महाभास्करीये योज्यन्ते ताः क्रमेण त्रिगृहगुणहतं संहरेच्छेषराशि युव्यासार्धेन चापे स्वचरदललवव्यत्ययेनासुराशिः ॥ २७॥ अह्नः शेषो गतो वा रस - खरसहृतो' नाडिकाद्याः प्रदिष्टाः त्रिज्यावर्गाहतं* वा स्वमभिमतन भाजयेद् घातजेन' । द्युव्यासार्धाक्षकोट्योः स्वचरदलगुणे पूर्ववत् कल्पितस्य ७ चापे प्राणाश्चराख्याः पुनरपि विधिना व्यत्ययेनासुराशिः ॥२८॥ अक्षकर्णहतः शङ्कुर्भूयो व्यासार्धताडितः । शङ्कुघ्नद्युदलाप्तो” वा पूर्ववन्नाडिकाविधिः ||२९|| सूर्यागतसमभ्यस्ताः तद्राशीष्टासवो" हृताः । राशिभागैः कलाभिर्वा लब्धा रव्यगतासवः" ॥३०॥ इष्टासुभ्यो विशोध्यैतान् रवौ चाप्यगतं" क्षिपेत् । राशिप्राणांस्ततोऽपास्य देया भानौ च राशयः ॥३१॥ शेषं” त्रिंशत्समभ्यस्तमिष्टराश्यसुभिर्हृतम् । लब्धभागादिसंयुक्तमिष्टकालोदयं विदुः " ||३२|| १५ पूर्वलग्नं सचक्रार्धमस्तलग्नं विधीयते । उदयस्यवशादस्त मयन्ते यतः१७ राशयो ॥३३॥ उदयस्य गता "भागा: स्वोदयेन हता हृताः । त्रिंशता प्राणलब्धि: स्यात् लग्नराश्यसवः पुनः ॥३४॥ आहार्या" यावदर्कस्य राशिभिस्तूदयासवः । जायन्ते पुनरर्कस्य गन्तव्यांशासुभिर्युताः ||३५|| प्राणा दिवसशर्वर्थोविज्ञेया: षड्विभाजिताः । षष्ट्या" भूयोऽपि ये लब्धा घटीविघटिकासवः ॥३६॥ २ रसखर- ५ धुव्या- ९ १० त्रिगुणगुणहता C. द्यावासेनाप्तचापे A, B; धुव्यासार्धाप्तचापे C. सहृते C. 'स्त्रिष्ट्यौ वर्गाहतं C. समभिमतनरा A, B. ६ सातजेन C. सार्धाक्षकोट्या A, C; धुव्यासार्धाभकोट्या B. ' प्राणैश्चराख्यैः A, B. अक्षकर्णनतः: C. 'अङ्कनद्युदलाप्ताद् C. १९ समभ्यस्ता तद्रासिष्टासवो A; समभ्यस्ता तद्राशिष्टा- सवो B; समभ्यस्तात्तद्वाशिष्टासवो C. १३ विशोध्यैता रवौ चान्यगतः रव्यहतासवः C. A, B; विशोध्यैनां स्रवौ चाप्यगतं C. १४ शेष: C. १५ विधि: C. १६ पूर्वलग्ना A, B. १७ गताः C. १८ भागा सोदयेन A, B. १९ आहार्य A, B. २० दिवसशर्वर्योविज्ञेया: A, C; दिसशर्वर्योविज्ञेया B. षष्ठ्या B. १२ २१ 1 ७