पृष्ठम्:महाभास्करीयम्.djvu/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

योsध्याय: ] व्यासखण्डगुणितं' क्षितेर्गुणं संहरेद् दिवसजीवया' पुनः । काष्ठितं च यदवाप्तमत्र तु प्रोच्यते चरद सतां वरैः ॥ ७ ॥ जिना दशघ्ना यमरन्ध्रशालिनो निशाकराष्टौ गुणिताः पलाङ्गुलैः । हृताश्चतुभिः क्रिय-गो-नरान्तजा भवन्ति निःश्वासलवा: चरोद्भवाः ॥ ८ ॥ शशिकृतशशिरामैराहता राशिजीवाः स्वकदिवसगुणार्धेर्भाजिता:' काष्ठताश्च । पतितसमतिरिक्ताः पूर्वचापैर जाद्यै- " ११ १२ विषुवदुदयराशिप्राणपिण्डाः क्रियाद्याः ॥ ९ ॥ खनगरसशशाङ्काः पञ्चरन्ध्राद्रिरूपा विषयशिखिनवैकास्ते च दृष्टा विधिज्ञैः । चरदलपरिहीणा योजिता व्युत्क्रमेण प्रतिविषयसमुत्थास्तूदया मेषपूर्वा : ४ ॥१०॥ अपगमपलभागा" मेषजूकादिगोले रहितसहितसङ्ख्या मध्यसूर्यावनामः । अवनतिलवहीनः प्रोन्नतिश्चक्रपाद - स्त्ववनतिलवजीवा साप्रभा नेतरा" स्थात् ॥ ११॥ क्षितिजाद्यदलसमासो विश्लेषो वोत्तरेतरे गोले । लम्बघ्नस्त्रिज्याप्तः शङ्कदिनमध्यगे “ सूर्ये ॥१२॥ १ . व्यासखण्डगुणिता A, B. 'संहरेद् द्युदलजी° A; संहरेद्युदलजी° B. ३ काष्ठकं ५ A, B * परदलं C. कृतरन्ध्रभूमयो A, B; यम ...शालिनो C. 'नवादयस्ते गुणिता वलाङ्गुकैः A; नवादियस्तेगुणिता वलाङ्गुलै B. ' वलोद्भवाः A, B; पलोद्भवा: C. — Parameśvara_quotes the following reading of this verse in his Siddhānta-dipika: वसुत्रिदस्रा गुणरन्ध्रभूमयो नवाद्रयश्चाभिहताः पलागु लैः । हृताश्चतुर्मिः क्रियगोयमान्तजाश्चरासवः स्युः क्रमशस्तु चापिताः ॥ १० काष्ठिकाश्च B. १३ ' स्वधिदि° A, B. १२ भवन्ति A, B. रन्ध्राश्मिरूपा B. वनामम् A, B. १७ नेतरा = ना + इतरा । १४ १९ पूर्वचापैरजाद्या A; पूर्वचापैरजाद्या B.

खनगरसशशाङ्कां पञ्च-

१६ मध्यसूर्या- खनगरसशशाङ्कां पञ्चरन्ध्राश्विरूपा 'तुभयोर्वेषपूर्वा: C. १५ अपगमवलभागा A, B. १८ शङ्कुर्दीनमध्यगे B.