पृष्ठम्:महाभास्करीयम्.djvu/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयोऽध्यायः अद्भिः समत्वमवगम्य' धरातलस्य वृत्तं लिखेत् स्फुटतरं खलु कर्कटेन । सूत्रैश्चतुभिरवलम्बकसन्निबद्धै- 'ज्ञतार्जवोरुसमवृत्तगुरुर्नर: स्यात् ॥ १ ॥ छायाप्रवेशनिर्गमबिन्दुभ्यां' मीनमालिखेद् व्यक्तम् । "तद्वक्त्रपुच्छनिःसृतं सूत्रं याम्योत्तरं शङ्कोः ॥ २ ॥ बिन्दुभिस्त्रिभिरतुल्यकालजैः संलिखेच्छफरिके विधानतः । सूत्रयोर्मुखसमप्रयातयो– र्योगतः कुजबुधाशयोविधिः ॥ ३ ॥ नृच्छायाकृतियोगस्य मूलमाहुर्मनीषिणः । विष्कम्भार्ध स्ववृत्तस्य छायाकर्मणि सर्वदा ॥ ४॥ छायाहतं त्रिभवनस्य" गुणप्रतानं " हत्वा नरेण च पृथग्विभजेत्पदेन । अक्षावलम्बकगुगौ" विषुवत्प्रसिद्धौ छायानरौ च विपुलावपरत्र दृष्टौ ॥ ५ ॥ इष्टज्यां मुनिरन्ध्रपुष्करशशिक्षुण्णां सदा संहरेद् व्यासार्धेन भवेदपक्रमगुणस्तात्कालिकस्तत्कृतिम् । विष्कम्भार्धकृतेविंशोध्य" च पदं द्युव्यासखण्डं " विदुः १७ स्वेष्टक्रान्तिहतं पलं प्रविभजेल्लम्बेन जीवा क्षितेः ॥ ६॥ २ ' समत्वमधिगम्य A, B. अवलम्वततं निबद्धै: A; अवलम्वत तन्निवद्ध: B. ४ • जाता° C. समवृत्त is missing from A, B. "छायाप्रवेशनिर्गमवीन्दुभ्यां C. ६ ★ वृत्तम् C. " तद्वत्कृपुच्छनिःसृतं सूत्रं याम्मोत्तरं A; B.; तद्वक्त्रपुच्छनिर्गतसूत्रं याम्मोत्तरे C. १० विष्कम्भार्धा A, B. गुणने C. १४ व्यासार्धस्य B; पदं दर्व्यासखण्डं C. तद्वक्तृपुच्छनिःसृतसूत्रं याम्मोत्तरं ' मुखमाहुर्मनीषिण: C. १३ ' प्रयान्तयोः B. १२ गुणव्रतानं C. १९ त्रिभुवनस्य A, B, C. कृतेविंशोध्य C. पदाद् द्युव्यासखण्डं A; पदा १५ २६ फलं A, B; परं. C. १७ क्षितो C. अक्षावलङ्क- 'न्यासखण्डं