पृष्ठम्:महाभास्करीयम्.djvu/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४ छायया समभिनीतसन्नतेः ' जायायां C. साक्षजं A, B. काष्ठतोऽधिकतरं यदा पलम् । तद्भिदः' स्फुटरवेरपक्रम - स्तिग्मरश्मिरपि चोत्तरे तदा ॥ १३॥ छायायां याम्यकाष्ठायामयुक्ता नतिः स्फुटा 1 जायन्तेऽपक्रमा भागा भास्वतोऽदक्षिणापथे ॥१४॥ अक्षतोऽधिकतरा यदा नतिः पात्यते पलमतस्तदा सदा । शिष्यतेऽपमधनुः' स्फुटं ततो भास्करोऽपि खलु याम्यगोलगः ॥१५॥ तद्गुणेन गुणितां त्रिराशिजां ज्यामपक्रमगुरणेन” संहरेत् । लब्धचाषगणिते पदक्रमाद्- भास्करस्त्रिकसषण्णवाधिकः ॥१६॥ उत्तरे संयुतिः” सूर्ये विश्लेषो दक्षिणे स्मृतः । अपक्रमनतांशानां " छायायां च पलं भवेत् ॥ १७॥ दक्षिणोत्तरगते विवस्वति राशिनिचयाद् धनक्षयौ“ । स्वाक्षजं चरदलं सदा ततो " जीवयाऽत्र गुणितं दिवागुणम् ॥१८॥ [ महाभास्करीये संहरेत् त्रिभवनस्य " जीवया तत्र लब्धनिचये क्षितेर्गुणम् । ' समभिनीतसंगते: A, B; समभिनीतसन्तते: C. ३ लवम् A, B. तद्भिद B; तत्क्षय C. ४ °क्षयोज्या C. “ This hemistich is missing from B. ६ भोगो A; भागो B. ७ अपक्रमधनुर्भागा जायन्ते दक्षिणापथे C. ' पश्यते वलमतस्तदा सता A, B. ९ ° तेवमधनु: A; ° तेवमतनु C. *° व्योमवक्रमगुणेन C. ११ लब्धचापगुणिते स्फुटं योजयेत् C. १३ अपिक्रमनतांशानां A, B; अवक्रमनतांशोनां C. १२ ततः A, B. १४ १६ १५ प्राणराशिनिचया धनक्षयौ A, B ; प्राणराशिविचयाद्धगक्षयौ C. १७ सतो A, B. १८ त्रिभुवनस्य A, B, C.