पृष्ठम्:महाभास्करीयम्.djvu/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हत्वाऽधिमासैरवमस्य शेषं छित्त्वा धराया दिवस: प्रलब्धम् । संयोज्य नित्यं त्वधिमासशेषे का पुस्तकरणैर्यथोक्तम् ॥१७॥ युगप्रसिद्धैर्धरणीदिनैर्हरे- निहत्य षष्ट्यावमशेषमाह्निकम्' । कला विलिप्ता: क्रमशस्सतत्परा- स्त्वतीतमासा दिवसा गृहांशका : * ||१८|| त्रयोदशघ्नादपि रूपताडिता - द्विशोधयेद्यत्त्वधिमासशेषजम् । ९ निशाकराको गणकैः प्रकीर्तितौ भटप्रणीताविति बुद्धिमत्तमैः ॥१९॥ ॥ अम्बरोरुपरिधिविभाजितो भूदिनैदिवसयोजनानि तैः । सगुणय्य दिवसानथाहरेत् कक्ष्यया भगणराशयः स्वया ||२०॥ अदृष्टमन्यैरिदमाश्मकीयैः कर्म ग्रहाणां लघुतन्त्रसिद्धम् । सञ्चिन्त्य शास्त्रार्णवमाश्मकीय- मुद्घाट्यते' तत्र॰ रहस्यभूतम् ॥२१॥ रुद्रैः सहस्रहतषट्छ्कलैश्च" हत्वा मुक्त्वा A, B. "रसरामभक्तैः A, B. वर्षाणि रन्ध्रवसुवमानसङ्ख्यैः । युक्त्वा " सदा प्रविगणय्य खरामभक्ते" 1 मासा भवन्ति दिवसाश्च हृतेऽवशिष्टाः ||२२|| संहत्य रन्ध्रयमलै" रसरामभाग र्भूयोऽग्निवेदगुणितेषु हरेच्च भागम् । ' हत्वाधिमासैरपरस्य A, B. ३ कार्यों A, B. षष्ठ्यामवशेषमाह्निकम् B. ग्रहां- शकाः A, B, C. ` रूप डिता B. 'बुद्धिमत्तरै: C. भूदिनैदिवसयोजनोनितैः A, B; भूदिनैदिवसयोजनान्वितै: C. 'अदृष्टमन्यैरिदम।स्मकीयै: A, B; अदृष्टमान्येरिदमाश्म- कीय: C. उत्पाट्यते A, B. १९ सहस्रहतषट्चफलेषण B. १० ' तन्त्र रहस्यभूतम् A, B. १२ १३ १४ " हृतेवशिष्ट : B. " रन्ध्रयुमर्म: C. [ महाभारकरीबे खरामभक्त: A, B.