पृष्ठम्:महाभास्करीयम्.djvu/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमोऽध्यायः ] खब्योमखद्विमुनिभिः प्रलयस्तिथीनां संयोज्य भूतयमरुद्रहृते दिनानि ||२३|| तेभ्योऽधिकाहान्प्रविशोध्य शेषं पातादतीतो' ह्यवमस्य कालः । ४ यदा न शुध्येदवमं प्रगृह्य दत्वा चतुष्पष्टिमतो' विशोध्यः ||२४|| मासाधिमासकगणाद् गिरिभागशेषा- त्रिशद्गुणाद'पचयोऽयमुदीर्यतेऽतः । शैलावशिष्टकलियातमिषुप्रणिघ्नं संयोज्य हीनदिवसेषु नगावशेषः ||२५|| एकयुक्तदिवसेषु वर्षपः " कीर्तितः सितखगादि तद्विदा । हीनरात्रगतयुक्तवासराद् वेदवृन्दविहृतास्तदा "वमाः ॥२६॥ वर्षेषु रन्ध्रकृतचन्द्र समाहतेषु " षट्सप्तपञ्चविहृतेषु दिनादिलाभः । ते योजिता दशहतासु "समासु संज्ञां सम्प्राप्नुवन्ति रविजा इति निश्चयो " मे ||२७|| रविजदिवसयोज्याश्चावमा " येऽत्र" लब्धाः सततमधिकमासाञ्छोधयेत् " खाग्निनिघ्नान् । भवति यदवशिष्टं शोधनीयं समायां यदि तदधिकशुद्धं क्षेप्यमेवोपदिष्टम् ॥२८॥ ' खव्योमवद्विमुनिभिः प्रलयस्थितीनां A; खव्योमवद्विमुनिभिः प्रलयस्थितीनां B. 'तेभ्योऽधिकाहात्प्रविशोध्य A, B; तेभ्योऽधिकाहात्प्ररिणशोध्य C. # वातारदातो A, B. "कालम् B. "शुध्येदपमं B. " दत्त्वा चतुष्षष्टितमो A, B. मासाधिमासकगरणा गिरि- भागशेषाः A, B; मासाधिमासकगणान् गिरिभागशेषान् C. ‘द Missing from C 'नगावशेषम् A, B. १० कीर्तितः स्थितखगादितीद्वदा A; कीर्तितस्थितखगादिती द्वदा B. 'रन्ध्रकृतचन्द्रमसा हतेषु C. १३ समाससंज्ञां A, B; समाससंज्ञा: C. १७ सततमधिकमासाच्छोधयेत् ११ १२ अपमा: B. १४ निश्चलो A, B. १५ ० चापमा B. १६ यत्र A, C. निघ्नान् C. १८ शोधनीयां B.