पृष्ठम्:महाभास्करीयम्.djvu/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ युगार्कमासाप्तगताधिमासकै- र्युतं' तिथिघ्नं गतवासरैर्युतम्' । युगावमैस्तद् गुणयेद् द्विराशितं निशाकराहैविभजेत नित्यशः ॥ ५ ॥ १२ तिथिप्रणाशाप्तिरतो विशोधिते" भवत्यथाह्नां निचयः कलेर्गतः । वदन्ति' वारं 'दितिसुनुपूजितात् प्रवृत्तिमप्याहुरुदञ्चतो रवे: ।। ६ ।। शशाङ्कमासैरभिताडितान् हरे- दतीतमासानथवार्कसम्भवैः । दिनीकृतान् भूमिदिनैर्हतान् दिनै- विभज्य लब्धशशशिजै रहर्गणः ।। ७ ।। उदीरितान् यान् भगणान् क्षमादिनँ- र्लभामहे कान् कलियातवासरैः" । इति प्रलब्धा भगणास्ततः क्रमाद् गृहांशलिप्ताविकला: " सतत्पराः ॥ ८॥ कलीकृतं वा ससमं " दिवाकरं स्वगीतिकोक्तैर्भगणैः समाहतम् " १५ भजेत बर्षेर्युगसङङ्ख्ययोदितै विहङ्गमानां प्रवदन्ति लिप्तिकाः ॥ ९ ॥ निशाकरं वा ग्रहमुच्चमेव वा कलीकृतं " तत्सहयातमण्डलैः । [ महाभास्करीये • उदी- S '°युता: A; युत: B. The word fafe here means 30, and not 15 as usual. 'गतवासरान्वितम् A, B. * द्विराशित: A, B; द्विराशिकं C. 'विशो- ध्यते A, B. * भवन्ति A, B. " तिथिसूनुपूजितात् A, B. ' शशाब्दमासै रमिताडि- तान् C. दिनोकृताद्भुमिदिनाहृतां A; दिनीकृताद्भूमिदिनाहतान् B, C. रितान्यामगणात्क्षमादिर्नलंभामहे तान् कलियातवासरै: A, B. " ग्रहांशलिप्ता ° A, B, Missing but commented upon in C. संसमम्) means "together with years"] " पक्षैर्युगसंख्ययोदितैः A, B. " कुलीकृतं C. १३ " [ससमं ( = समाभिः सह वर्तमानं, 'समाहत: A ; समाहतो