पृष्ठम्:मयमतम् TG Sastri 1919.pdf/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८०
भयमते

निम्बासनशि(री)षाश्च एकः कालश्च कट्फलः ।
(कि ? ति)मिसो लिकुचश्चैव पनसः सप्तपर्णकः । ६६ ।।
भौमा चैव गवाक्षी चैत्यादयश्चोध्र्वभूरुहाः ।
एकवर्णाः स्थिराः स्निग्धाः सुखसंस्पर्शनान्विताः॥ ६७ ॥
प्राचीनाश्चाप्युदीचीना भूमग्नाः शुभदाः शिलाः ।।
स्त्रीलिङ्गाश्चापि पुल्लिङ्गा निर्दोषाश्च नपुंसकाः ॥ ६८ ॥
सुधनाः समदग्धाश्च सुस्वराचेष्टकाः शुभाः ।
स्त्रीलिङ्गाश्चापि पुल्लिङ्गा भिन्नच्छिद्रादिवजिताः ॥ ६९ ॥
एतैरेवंविधैर्द्रव्यैः कृतं वस्तु समृद्धये ।।
धर्मार्थकामसौख्यानां भवेदेवेति निश्चितम् ॥ ७० ॥
न देवतालयान्तस्थाः प्रहता वा न विद्युता ।।
न दावानलसंलीढा न भूतालयमध्यगाः ॥ ७१ ॥
न महापथसंरूढो न तु ग्रामसमुद्भवाः ।
न घटाम्बुभिरासिक्ता ने पक्षिमृगसेविताः ॥ ७२ ।।
न वायुना न मातङ्गैर्भग्ना नैव गतासवः ।
न चण्डालजनाकीण न सर्वजनसेविताः ॥ ७३ ॥
नान्यान्यवलिता भग्ना न वल्मीकसमाश्रिताः ।।
न लेतालिङ्गता गाढा न सिराकोटरावृताः ॥ ७४ ।।
नाङ्कुरावृतसर्वाङ्गा न भृशं कीटदूषिताः ।
नाकालफलिनो ह्या न श्मशानसमीपगाः ॥ ७५ ।।
सभाचैत्यसमीपस्था देवादीनां न भूरुहाः ।
वापीकूपतटाकादिवस्तुष्वपि च संभवाः ॥ ७६ ॥