पृष्ठम्:मयमतम् TG Sastri 1919.pdf/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७८
मयमते

त्रिभागं वा चतुर्भागं तरङ्गस्थानमिष्यते ।
सक्षुद्रक्षेपणं मध्यपट्टे पत्रविचित्रितम् ॥ ४४ ॥
समास्तुरङ्गाश्चान्योन्यहीनाः सर्वत्र सम्मताः ।
अग्रनिष्क्राममधं वा त्रिभागं वा स्वतारतः ॥ ४५ ॥
मुष्टिबन्धोपरिक्षिप्तव्यालसंसृतिरूपवत् ।।
रक्तबन्धक्रियावल्ली चित्रा वा ग्रन्थपट्टिका ॥ ४६॥
सनालीकं समतलं सनाटकमथापि वा ।
भूतेभमकरैर्यालसंयुक्तं चाग्रमण्डनम् ॥ ४७ ॥
पार्श्वयोः पोतिकामध्ये पट्टे पादविशालवतु ।।
नानाचित्रैर्विचित्रा वा सा प्रोक्ता चित्रपोतिका ॥ ४८ ॥
पत्रैर्विचित्रिता पत्रपतिकेति प्रकीर्तिता ।
महार्णवतरङ्गाभतरङ्गाभा तरङ्गिणी ॥ ४९ ॥
चतुःषष्टपङ्कयर्कसङ्ख्या वा स्युस्तरङ्गकाः ।
बहवोऽपि समाश्चैते चान्योन्याः (स्याह ?स्युर्व)राः क्रमात् ॥
पादमधै त्रिपादं वा भित्तेः स्तम्भस्य निर्गतम्।
चतुरष्टाश्रवृत्तानां यथाक्रममिति स्मृतम् ॥ ५१॥
डिहस्ताद्या चतुर्हस्तात् स्तम्भान्तरमित स्मृतम्।
षडङ्गुलविवृद्धया तु नवभेदं प्रकीर्तितम् ।। ५२ ।।
गृहीतांशवनापि यथायुक्त्या प्रयोजयेत् ।।
स्तम्भस्तम्भान्तरं सर्व प्रासादे सार्वदेशिके ॥ ५३॥
विषमस्तम्भभागं तु वास्तुवस्तुविनाशनम् ।
सायतं चापि तत्सर्वं तन्नान्नैव प्रपद्यते ।। ५४ ।।