पृष्ठम्:मयमतम् TG Sastri 1919.pdf/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६६
मयमते

युग्मेशीक्षांशकांशैस्तु येकाष्टांशांशकांशकैः ।
त्र्यंशैकेनांशकैर्धाभ्यामेकेनात्रैव योजयेत् ॥ १२ ॥
पादुकं पङ्कजं चैवमालिङ्गान्तरितं तथा ।
प्रत्यूर्वे वाजनं कण्ठमुत्तराजकपोतकम् ॥ १३ ॥
आलिङ्गान्तरितं चोर्वे प्रतिश्चैवोध्र्ववाजनम् ।
द्विविधं प्रतिभद्रं स्यादेकभागाधिकं ततः ॥ १४ ॥
त्रिःसप्तांशे तदुत्सेधे द्वाभ्यां जन्म तथाम्बुजम् ।
अर्धेन कण्ठमधेने पद्मयंशेन वाजनम् ॥ १५ ।।
अर्धनाजं तथा कम्पं कण्ठमधेशमीरितम् ।
अंशेनोत्तरमधेन पझं गोपानकं त्रिभिः ॥ १६ ॥
भागार्धमूर्ध्वकम्पं स्यादेतन्नाम्ना सुभद्रकम् ।
जन्म ह्येशं त्रियशन पद्ममंशेने कन्धरम् ॥ १७॥
हाभ्यां वाजनमेकेन कम्पमष्टांशकेर्गलम् ।
अंशेन कम्पकं द्वाभ्यां वाजनं कभ्पमंशकम् ॥ १८ ॥
सुभद्रं द्विविधं प्रोक्तं सर्वालङ्कारसंयुतम् ।
मिहेभमकरैव्या॑लैर्भूतैः पत्रैरलङ्कृतम् ॥ १९ ॥
प्रतिव* झषाढ्यं स्याद् वालेनारूढमस्तकम् ।
अर्पितानर्पिते हम्र्ये सर्वत्र परिकल्पयेत् ॥ २० ॥
अङ्गमङ्गं प्रति प्राज्ञैर्वृद्धिहनिस्तथोच्यते ।
तथा मसूरकाणां तु युञ्जीयादुपपीठके ॥ २१ ॥


 १. 'शक', २. प्राङ्गमी', क. पाठः. ३. 'हैश्च म', ४. 'स्मं', ५. “ना', ३. 'नि यथोचिंतम् ।' ख, पाटः. 81