पृष्ठम्:मयमतम् TG Sastri 1919.pdf/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५८
मयमते

जाम्बूनदमयं मेषं शक्ति पावकधामान ।
अयसा महिषं पाशं हेमजं यमधामनि ॥ ५५ ॥
अयसा नन्दके गर्भ नितेस्तु विमानके ।
वरुणे मकरं पाशं लोहजं हेमजं तथा ॥ ५६ ॥
वायोः कृष्णमृगं हैमं व्याले तारापतेः क्षिपेत् ।
नरवाहे नरः प्रोक्तो भकरो मदनालये ॥ ५७ ॥
टङ्क दन्ताक्षमाला च विघ्नेशावासगर्भके।
ओङ्कारं वदण्डं च सौवर्ण चार्यकस्य तु ।। ५८ ॥
अश्वत्थं करके सिंह ॐत्रं स्वर्णेन कारयेत् ।
अश्वत्थः पुरतः स्थायछत्रं तस्योपरि स्थितम् ।। ५९ ।।
कुण्डिकापरभागे न केसरी दक्षिणे भवेत् ।।
सौगने धामके गर्भ श्रीवत्साशोकसिकम् ॥ ६० ॥
कमण्डल्वक्षमाला व शिग्विपिछं तु हेमजम् ।।
त्रिच्छत्रं करकं तालवृन्तं रुक्ममयं भवेत् ।। ६१ ॥
वृक्षैस्तु पुरतः स्थाप्यश्छद्रं तस्योपरि स्थितम्।
पिञ्छं दक्षिणभागेऽक्षमाला वामे तु कुण्डिका ।। ६२ ।।
श्रीपं मध्यमे स्थाप्यं केसरीं तत्र विन्यसेत् ।
अपरे करकं तालवृन्त गभ जिनालये ॥ ६३ ॥
शुकं चक्रं च हैंमं तु सिंह शङ्ख चे राजतम् ।
मृगं ताम्रमयं चैव कृणलोहेन नन्दकम् ॥ ६४ ॥


 १. हितं हे' क. पा.:. २. सन् ।' क. पा . ' '५' ३, ५ चक्र , स्ख', ३. “', ४ . न्य- ६.' पुर ।' ख. पाठः, 73