पृष्ठम्:मयमतम् TG Sastri 1919.pdf/६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४८
मयमते

माञ्जिष्ठं वै मरीचं पिप्पलकं चापि हारिद्रम् ।।
मधुघूततैलादिकमथ भैषज्यं सर्वतः कार्यम् ॥ ८७ ॥
आर्यपदे च विवस्वति मित्रे पृथिवीधरे च पदे ।
शास्ता दुर्गा गजमुखलक्ष्म्यौं चात्रैव विज्ञेयाः ॥ ८८ ॥
देवालयमर्थं परितो ग्रामे यथा तथा विहितम् ।
परितः सर्वजनालयमुदितं किञ्चित् ततो दूरे ॥ ८९ ॥
नगराद् द्विशतं दण्डं नीत्वा प्राच्यां तु वाग्नेय्याम् ।
चण्डालकुटीराणि तत्रैव तु कोलिकानां तु ।। ९० ॥
अस्मिन् सर्वमनुक्तं ग्रामे तु यथा तथा विहितम् ।।
पत्तनमृवीथियुतं नैवं स्यादन्तरापणं तत्र ॥ ९१॥
शेषाणामपि तत्तद्योग्यवशात् तत्र विज्ञेयम् ॥९१३ ।।
स्थानीयदुर्गपुरपत्तनकात्मकोल-
द्रोणामुखानि निगमं च तथैव खटम् ।
ग्रामं च खर्वटमितीहं दशव युक्त्या-
धिष्ठानकानि कथितानि पुरातनायैः ॥ १२ ॥
एवं प्रोक्तं भूमिदेवादिकानां
वर्णानां चाप्यत्र जात्यन्तराणाम् ।
ग्रामादीनां मानविन्यासमार्ग
| सालङ्कारं चारु संक्षिप्य तन्त्रात् ।। ९३३ ॥


 १. “च', २. म्य श्चात्रै', ३. ‘तः', ४. 'चा', ६. 'च', १. मे य', ७. बान्त', ८. 'दमशैव', ९. चात्र वि' ख. पाठः..