पृष्ठम्:मयमतम् TG Sastri 1919.pdf/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४७
दशमोऽध्यायः ।

उत्तरतरतहासावलिकं स्याच्चक्रिकाणां तु ।
कर्मोपजीविनां स्याद् वासं रथपथ्यनेकानाम् ।। ७९ ।।
ब्रह्मावृतपथमेकं तत्रान्तरापर्ण कार्यम् ।।
ताम्बूलादि फलं च प्रो सारान्वितं द्रव्यम् ॥ ८० ।।
ईशनादिमहेन्द्रहारान्तं चान्तरापणकम् ।
तत्रैव मत्स्यमांसं शुष्कं शाके च विज्ञेयम् ॥ ८१ ॥
महेन्द्रायग्न्यन्तं भक्ष्यं भोज्यं च निर्दिष्टम् ।
अग्न्यादिक्षतगृहपर्यन्तं तत्र भाण्डानि ॥ ८२ ॥
तस्मान्नितिपदान्तं कंसादिकमत्र विज्ञेयम् ।
स्यात् पुष्पदन्तभागान्तं पितृभागादि वस्त्रं स्यात् ॥ ८३ ॥
तस्मात् समीरणान्तं तदुधान्यादिकं च कटम् ।
स्याद् भल्लाटपदान्तं वाग्वादि के वस्त्रकादीनाम् (?) ।
तत्रैव लावणादिद्रव्यं तेलादिकं ज्ञेयम् ।
तस्मादीशपदान्तं गन्धं पुपादिकं विहितम् ॥ ८५ ।।
एवं नवान्तरापणमुदितं तत्परितस्तु मध्ये ।।
अभ्यन्तरगतमार्गेष्वथ रत्नं हाटकं वस्त्रम् ॥ ८६ ।।


 १. दिगृहक्षतप', २. ‘दि' क. पाठः. ३. स्त्राणि ।।' ख. पाठः. ४. * लेमेथ धान्यकं च कटकम् ।' , ५. दि टा' तु. पाठः. ६. ‘दिभैषज्यम् ॥', ७. ‘ते परि', ८. ध्ये तु ।।',