पृष्ठम्:मयमतम् TG Sastri 1919.pdf/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४४
मयमते

रक्षार्थ च जयाथै ह्यरिभिरभेद्यं च दुर्गमिष्टं स्यात् ।
इन्द्रेश्च वासुदेवो गुहो जयन्तश्च वैश्रवणः ॥ ४९॥
आश्वन्यौ श्रीमदिरे शिवश्च दुर्गा सरस्वती चेति ।।
प्राकारान्तर्दिव्या दुर्गनिवेशे च विज्ञयाः ॥ ५० ॥
एवं दुर्गविधानं सम्यक् प्रोक्तं पुरातनैर्मुनिभिः ।
सर्वेषां विन्यास संक्षेपद् वक्ष्यते क्रमशः ॥ ५१ ॥
प्राक्प्रत्यग्गतमार्गा हादश दश वीष्ट षट्चतुर्युगलम् ।
तात्रदुदीचीनास्ते तत्रैवायुग्मसङ्या व ॥ ५२ ॥
एकादशनवसप्तकपञ्चगुण वैकमार्ग वा ।।
युग्मायुग्मपदेषु येकत्रिभिरंशकैरजांशाः स्युः ॥ ५३ ।।
नगरादीनामेव मागण्युदितानि सर्वेषाम् ।
दण्डवदेका वीथी तद्दण्डकमियभीष्टं स्यात् ॥ ५४ ॥
उत्तरादिङ्मुवमेकं तन्मध्ये संप्रयुक्तं चेत् ।
कर्तरिदण्डकमुदितं प्राचीन कुट्टिमौ तर्हि ॥ ५५ ॥
तद् बाहुदण्डकं स्याद् दिक्षु चतुरसंयुक्तम् ।
बहुकुट्टिमसंयुक्तं मध्ये वीथ्या द्विपाश्र्वे तु ।। ५६ ॥
शेप पूर्ववदिष्ठं कुटिकामुखदण्डकं प्रोक्तम् ।।
प्राचीनोदीचीनमर्गेबिभिरेव संयुक्तम् ।। ५७ ॥
तत् कलकाबन्धदण्डकमिति तज्ज्ञैः समुदिष्टम् ।
प्राङ्मुखवाथ्यास्तस्रश्नोत्तरमागअयश्चैव ॥ ५८ ॥


 १. चवास्ते', २, ‘या’ के, पाठः ३. ‘णो' ख. पाठः, ४. चै', ५. 'मैं' क. पाठः, ६. नौ तौ कु', ७, ध्यं' खे, पाठः, 59