पृष्ठम्:मयमतम् TG Sastri 1919.pdf/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४३
दशमोऽध्यायः ।

बहिरुदकं राहतवनं छैन्नपथं दुष्प्रवेशं च ।।
गोपुरमण्डपयुक्तं सोपानच्छेन्नमच्छेन्नम् ॥ १० ॥
डिकवाटचतुष्परिघर्गिलहस्तोन्नतन्द्रकीलयुतम् ।।
सस्थूणमध्यमालयमण्ठकसहितं सगृढरापानम् ॥ ११ ॥
हाराण मण्डपसभाशालाकाराणि कार्याणि ।।
द्वादश साँलाकाराश्चतुरं वृत्त तदायनं च पुनः ॥ ४२ ॥
चक्रं वृत्तं कौक्कुटमिह कुम्भं नागवृत्तं च ।।
मग्नचतुरं त्रिकोणमष्टाश्र नेमिरवण्डं च ॥ ४३ ।।
प्राकाराचैप्टकया द्वादशहस्तोच्छ्रिताहीनाः ।।
उत्सेधार्धविशाला मुले भित्तिः ससञ्चार ॥ १४ ॥
सर्वस्याभ्यन्तरतः पांसुचयापर्यनयन्त्रयुतम् ।
परितः परिखापेतं पांसुचये संहताट्टालम् ॥ ४५ ।।
परितः शिविरोपलं नानाजनवाससङ्कीम् ।
नृपभवनसमेपितं हत्यश्वरथपदातिबहुमुख्यम् ॥ ४६ ॥
धान्यैस्तैलैः क्षारैः सलवणभैषज्यगन्धविपम् ।।
लोहाङ्गारस्नायुधिपाणवेण्विन्धनैर्युक्तम् ॥ ४७ ।।
तृणचर्मकारयुक्तं सैवकलं सारदारुयुतम् ।।
दुर्ग दुर्गममुक्तं दुर्लङ्घयं दुरवगाहं च ।। ४ ।।


 १. करहितबनच्छन्न' रख. पाठः. २. ३. ४. '७ि', ५. ‘घद्वर्ग', १. 'शा', ७. रश्न वृत्तमायतं च पुरम्' क. पाठः. ८. नन्यावर्त क', ९. “युक्तमा १०. 'न्यस्नेहक्षारं स', ११. शा.यु' स. पाट:. १२. ‘बल्लूरैः सा' क. पाठः. 58