पृष्ठम्:मयमतम् TG Sastri 1919.pdf/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४२
मयमते

यन्नृपतिस्थापितकं तत् स्थानीयं समुद्दिष्टम् ।
नद्यब्धिदक्षिणादक्षिणभाग् वणिगादिसंयुक्तम् ॥३२॥
सर्वजनवासं यद् द्रोणमुखं प्रोक्तमाचार्यैः ।
ग्रामसमीपे जनतालयमिदमुदितं विडम्वमिति ॥ ३३ ॥
वनमध्ये जनवासं यत् कोमकलकं प्रोक्तम् ।
चातुधसभतं सर्वजनवाससङ्कीर्णम् ॥ ३४ ॥
बहुकर्मकारयुक्तं यझिगमं तत् समुद्दिष्टम् ।।
नद्यद्रिनसमेतं बहुजनयॊक्तं सनृपवासम् ॥ ३५ ॥
एतत् स्कन्धाबारे तपार्श्व चेरिका प्रान् ।।
गिरिवनंजलपरिणदेवतमिश्राणि सप्त दुर्गाणि ।। ३६ ॥
गिरिमध्यं गिरिपार्श्व गिरिशिखरं पार्वतं दुर्गम् ।।
अजलं तस्वनगहनं वनदुर्ग तदुभयं तु मिश्रं स्यात् ।।
दैवं तु सहजदुर्ग पङ्कयुतं पङ्कदुगं स्यात् ।।
नद्यन्धिपरिवृतं यज्जलदुर्ग निर्वनोदमिरिणं स्यात् ॥ ३८ ॥
अक्षयजलान्नशस्त्रं ह्यतिविपुलोत्तुङ्गधनसालम् ।
सर्वे हि दुर्गजालं सम्राकार वनेकमुखरक्षम् ॥ ३९ ॥


 १. नैः मक्की द्र' , २. द्रोण यु इनदितम् ।', ३. ‘पजनाल, ४. *तं तद् वि', ६. सीमान्तं स', ६. 'निगमं रख. पाठः. ७. वासं हि सनृप', ८. 'न जनज' क. पाठः. ९. “निजलत', १०. 'च' ख, पाठः, ११. *त के. पाठः, १२, सुपारघमू ख. पाटः, 57