पृष्ठम्:मयमतम् TG Sastri 1919.pdf/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३६
मयमले

यमे तु यमराजचे शुल्बेनायसवारणः ।
हैमः सिंहस्तु प्येण वरुणे सजलाधिपः ॥ १०८ ॥
वाजी श्वेतमयः सोमे राजतो डिजराजकः ।
ई वैकृन्तमनले त्रषु सीसं तु नैर्ऋते ॥ १०९॥
स्वैर्ण समीरणे जातिहिङ्गल्ये तु जयन्तके ।।
हरिताले भृशे भागे वितथे तु मनःशिला ॥ ११० ।।
माक्षिकं भृङ्गराजे स्याद् राजावर्त्त सुकन्धेर ।।
गैरिक शोषभागे तु गणमुख्येऽञ्जनं भवेत् ॥ १११ ॥
अदिती दुरदं विद्यादेवमेव न्यसेत् क्रमात्।।
चतुष्पदे च लोकेशाः स्थाप्याश्चाभ्यन्तराननाः ॥ ११२ ।।
पभिः पञ्चचतुस्त्रिडिमात्रे बिम्बोदयं भवत्।
तदर्थं वाहनोत्सेध स्थानकामनमेव वा ।। ११३ ॥
मुक्तापवत्से मरिचौ विद्रमं सवितयथ ।
पुप्यरागं च वैडूर्य विवस्वति विनिक्षिपेत् ॥ ११४ ॥
वज्रमिन्द्रजये विद्यादिन्द्रनीलं तु मित्रके।
रुद्रराजे महानीलं मरतकं तु महीधरे ।। ११५ ।।
मध्यम पद्मरागं तु विन्यसद् गर्भभाजने।
रत्नानि धातश्चैव स्वस्वाविस्तारभाजने ।। ११६॥तद्देवस्थानभावनैनीतानि निधापयेत् ।
हेमायस्ताम्ररूप्यैश्च स्वस्तिकानि चतुर्दिशि ॥ ११७॥


 १. स्य' ख, पाठः. २. 'हेमसिंहं तु रू', ३. पम् ।।' क. पाठः. ४. फणं स', ६. स्तानि तानि विधास्यताम् । ख. पाठः. 51