पृष्ठम्:मयमतम् TG Sastri 1919.pdf/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३३
नवमोऽध्यायः ।

उत्कृष्टमध्यमाधमनीचादिकं क्रमेणैवम् ।
भवनं ग्रामेषूदितमिति नीचं चोत्तमे न स्यात् ॥ ७९ ॥
क्षुद्रे क्षुद्रविमानं यद्यत्रैवाचितं विधातव्यम् ।।
त्रिचतुष्पञ्चतलं तडीने हीने च सामान्यम् ॥ ८० ॥
ग्रामे वा नगरे वोत्कृप्टे देवालयं तु नीचं चेत् ।
नीचा भवन्ति पुरुषाः स्त्रियोऽपि दुःशीलतां यान्ति ।।
तस्मात् सममधिकं वा तन्मयेचे प्रयाकव्या ।
हरिहरसदनं वास्तुकमन्यते सर्वे यथेष्टं म्यान॥ ८२ ॥
चण्डेश्वरः कुमारो धनदः काली च पूतना चैव।।
कालीसुतश्च खड़ी चैते दौवारिकाः प्रोक्तः ।। ८३ ॥
प्राक्प्रत्यङ्मुखमैशं ग्रामादिषु तत्परामुग्धं शुभम् ।
विष्णुगृहं सर्वमुखं ग्राभस्यान्तर्मुग्वं शुभम् ॥ ८४ ॥
शेष घूर्वाभिमुखं मातृणामुत्तराभिमुखम् ।
प्रत्यग्द्वार सौरं गृहारम्भात पुरामरावासम् ।। ८५ ॥
हृदये वंशस्थाने शूले सूत्रे च सन्धी च ।
कर्णसिरायां षट्के नोहान्यभरालयादीनि ।। ८६ ॥
गोशाला दक्षिणतश्चोत्तरदेशे तु पुष्पवाट स्यात् ।
पूर्वडारोपान्ते पश्चिमतस्तापसावासम् ॥ ८७ ॥


 १. द्वे वि' क. पाठः. २. 'या' ख. पाठः. ३. 'मातृमु' क. पाठः. रे वापि प’ ख. पाठः. ४. 48