पृष्ठम्:मयमतम् TG Sastri 1919.pdf/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३१
नवमोऽध्यायः ।

तारद्विगुणोत्सेधं चाध्यर्ध वाघ्रिहीनं तत् ।।
सर्वेषां ग्रामाणां परितः परिखा बहिश्च वप्राश्च ।। ६० ॥ग्रामादयोऽपि नद्या दक्षिणतीरे तदन्वितायामाः।
नवनवमुनिवसुभागे मध्ये ब्राह्म ततः परं दैवम् ॥ ६१॥
मानुषमथ पैशाचं क्रमशः सङ्कल्प्य युक्त्या तु।।
दैविकमानुषभागे विप्राणां स्याद् गृहश्रेणी ॥ ६२ ॥
कर्मोपजीविनां स्यात् पैशाचे तत्र वा डिजावासम् ।।
तस्मिन् सुरगणभवनं क्रमशः प्रागादिषु स्थाप्यॆम् ॥
एतस्याभ्यन्तरे विप्रदेवतास्थापनं भवेत्।
शिवमत्यञ्च ग्रामीणां संवाह्ये तु वा भवेत् (?) ॥ ६४ ॥भृङ्गराजांशके वापि पावके तु विनायकम् ।
ऐशांशे शिवहयें स्यात् सौम्ये वानान्तरेषु वा ॥ ६५ ॥
बाह्येऽस्य तु गृहश्रेणी मानेन विधिना कुरु ।
शैवानां परिवाराण प्रोच्यमासमुच्यते (?) ॥ ६६ ॥
सूर्यपदे सौरं स्यादग्निपदे कालिकाचेश्म।
भृशभागे विष्णुगृहं याम्यायां षण्मुखस्थानंम् ।। ६७ ॥
भृशभागे मृगांशे तु नैऋत्यां केशवालयम्।
सुग्रीवांशे गणाध्यक्षः पुष्पदन्तपदेऽपि वा ॥ ६८ ॥
आर्यकभवनं निर्ऋतौ वरुणे विष्णोर्विभानं स्यात् ।
स्थानकमासनशयनं धाम्न्येतस्मिन् क्रमेण चोर्ध्वतलात्॥


 १. “चार्ध', २. संलक्ष्य यु', ३. 'प्यम् ।। सू', ४. ‘पदं या ख, पाठः, ५. 'नम् । आ' के. पाठः, ६. 'क्त' ख. पाठः. .. 46