पृष्ठम्:मयमतम् TG Sastri 1919.pdf/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३०
मयमते

युक्तानेकैर्युक्त नन्द्यावतभमिदमुदितम् ।।
आचैरष्टादशभिर्दाविंशत्यङ्गकैरुग्वक्त्रैः ॥ ५० ॥

धभिः प्राङ्मुखमागैर्युक्तं ह्येतत् परागमिति कथितम् ।
प्राक्प्रत्यग्गतमागैः सप्तभिरुदगग्रैखिवेदशरैः ॥ ५१ ॥

षट्सप्तभिरपि युक्तैर्विंशाताभिः पञ्चधा पद्मम् ।।
अष्टभिरथ पूर्वाग्रैरुदगग्रैः साष्टविंशतिभिः ॥ ५२ ॥

आयैर्हिः षोडशभिर्मागैरन्त्यैर्युतं यत्तु ।।
तच्छ्रीप्रतिष्ठितं स्यादविधं ग्राममुद्दिष्टम् ।। ५३ ॥

अथवा श्रीवत्सादिकमुप(नी ? ने)तव्यं तु विन्यासम् ।
सर्वेषां ग्रामीणां नाभिं न प्रोतयेन्मतिमान् ॥ ५४॥

ग्रामे वाथ गृहे वा दण्डच्छेदोऽपि नैव कर्तव्यः ।
सकलाद्यासनकान्त विन्यासार्थ पदं बुधग्राह्यम् ॥

क्षुद्रग्रामे मार्गाश्चत्वारश्चाष्ट मध्यमे ग्रामे ।।
डादश षोडश मार्गा ग्रामेषुत्कृष्टकेषु मताः ॥ ५६ ॥

भल्लाटे च महेन्द्रे राक्षसपदे तु पुष्पदन्तपदे ।।
इारायतनस्थानं जलमार्गाश्चापि चत्वारः ॥ ५७।।

वितर्थपदेऽर्थ जयन्ते सुग्रीवांशे च मुख्यदेवपदे ।
भृशपूषभृङ्गराज दौवारिक शोषनागदितिजलदाः ॥ ५८ ॥

स्थानमुपहाराणामष्टौ देवा इमे कथिताः।
त्रिकरं पञ्चकरं तत् सप्तकरं द्वारविस्तारम् ।। ५९ ॥


 १. ‘त्यंश कै', २. भ', ३. 'भद्रामिनि क्रश्चितम्', ४. 'भागेषु पु', ५. थे पदे ज', ख. पाठः, ६ . *ज' क. पाठः. 45