पृष्ठम्:मयमतम् TG Sastri 1919.pdf/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२९
नवमोऽध्यायः ।

हिजकुलपरिपूर्ण वस्तु यन्मङ्गलाख्यं
नृपवणिगभियुक्तं वस्तु यत्तत् पुरं स्यात् ।
तदितरजनवासं ग्राममित्युच्यतेऽस्मिन् ।
मठमिति पठितं यत् तापसानां निवासम् ॥ ४०३ ॥

प्रागुदगग्रं मार्ग ककनीकृतदण्डवत्तु तन्मध्ये ॥ ११ ॥

हारचतुष्टययुक्तं दण्डकामिति भण्यते मुनिभिः ।
दण्डवदेका वीथी साप्येवं दण्डकं प्रोक्तम् ॥ ४२ ॥

नवपदयुक्ते ग्रामे परितो मार्गं पदस्य तस्य बहिः।
तस्मात् प्रागुदगग्रात् प्राग्वीथी दक्षिणाग्रा सा ॥ १३ ॥

तस्मात् प्राग्दक्षिणतो दक्षिणवीथी प्रतीचिमुखा ।
तस्मादबागपरतः पश्चिमवीथ्यग्रमुत्तरतः ॥ ४४ ॥

अपरोत्तरतस्तस्मादुत्तरवीभ्या मुखं प्राच्याम् ।
एतत् स्वस्तिकमुदितं स्वस्त्याकृत्या चतुर्मार्गम् ॥ ४५ ॥

प्राक्प्रत्यग्गतमार्गेलिभिरुदगग्रेस्त्रिभिश्चतुर्भिरथो ।
पञ्चभिरपि षट्सप्तभिरपि युक्तं प्रस्तरं पञ्च ॥ १६ ॥

प्रोगग्रैस्तु चतुर्भिडदशशिवपङ्गिनन्दवसुमागैः ।
उदगग्रैरभियुक्तं ह्येतत् प्रोक्तं प्रकीर्णकं पञ्च ॥ १७ ॥

प्राक्प्रत्यग्गतमाः पञ्चभिरुदगग्रैस्त्रयोदशभिः ।।
हिःसप्तभिरथ तिथिभिः षोडशभिः सप्तदशभिरपि मानैः ॥
युक्तं नन्द्यावर्त दिक्षु चतुर्दारसंयुक्तम् ।
नन्द्यावतकृत्या बाह्ये द्वारैरबाह्यतो मागैः ॥ १९ ॥


 १. *रीकृ' क, पाठः २. 'भ', ३. 'उ' ख, पाठः. 44