पृष्ठम्:मयमतम् TG Sastri 1919.pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२८
मयमते

एककुटुम्बिसमेत कुटिक स्या(त्त?)देकभोगामिति कथितम् ।
तस्य सुखालयमिष्टं शेषाणां दण्डकादीनि ॥ ३१ ॥

युग्मायुग्मॅविभागैर्हिविधं स्यात् सर्ववस्तुविन्यासम् ।
युग्मे सूत्रपथं स्यादसमे पदमध्यमे च वीथी स्यात् ॥

अन्योन्यसङ्करचेदशुभं स्यात् सर्वजन्तूनाम् ।।
दण्डकमपरं स्वस्तिकमित ऊध्र्व प्रस्तरं चैव ॥ ३३ ॥

पश्चात् प्रकीर्णकं स्यान्नन्द्यावर्त परागमथ पद्मम् ।
स्थाच्छीप्रतिष्ठितेनैवाष्टविधं ग्राममुद्दिष्टम् ॥ ३४ ॥

सर्वेषां ग्रामीणां मङ्गलवथ्यावृता बहिस्त्वबहिः ।
ब्रह्मस्थानं ह्युह्यदितं तस्मिन् देवालयं तु वा पीठम् ॥

एकाद्वित्रिचतुर्भिः पञ्चभिरपि कार्मुकैश्च मार्गततिः ।
प्राक्प्रत्यग्गतमाग ऋजुर्देण्डमहापथाख्यास्ते ॥ ३६॥

मध्यमयुक्ता वीथी ब्रह्माख्या सैव नाभिः स्यात् ।
द्वारसमेता वीथी राजाख्या च डिपार्श्वतः क्षुद्रा ॥ ३७॥

सर्वाः कुट्टिमकाख्या मङ्गलवीथी तैथैव रथमार्गम् ।
तिर्यग्डारसमेता नाराचपथा इति ख्याता ॥ ३८ ॥

उत्तरदिङ्मुखमार्गाः क्षुद्रार्गलवामनाख्यपथाः ।।
ग्रामावृता मङ्गलवीथिकाख्या पुरावृता या जनवीथिका स्यात्।
तयोस्तु रथ्याभिहिताभिधा स्यत् पुरातनैरन्यतमेष्वथैवम् ॥


१. मे विन्यासे द्विवि', २. *भा' ख. पाठः ३. सदेव', ४. 'ग' क. पाठः, ५. ‘ख्या वामनार्गलप', ६. 'ना पु’ खः पाठः. 43