पृष्ठम्:मयमतम् TG Sastri 1919.pdf/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२७
नवमोऽध्यायः ।।

आयव्ययमवशिष्टं रामघ्नेऽष्टापहृच्छेषम् ।।
ध्वजधूमसिंहश्वावृधखरगंजकाकाश्च योनिगणाः ॥ २१ ॥

अष्टै योन्य उदिता ध्वजहरिवृषहस्तिनः शुभदाः ।।
पुनरपि वसुभिर्गुणिते त्रिनव(?)हान्या फलं वयः शिष्टम् ॥

नक्षत्रं परिणाहे त्रिंशयाप्ते तिथिर्यमीशहृते ।
वारं सूर्यमुखं स्याद् बुदैवं सर्ववस्तु करणीयम् ॥ २३ ॥

आयाधिकमथ सुखदं व्ययमधिकं सर्वनाशं स्यात् ।।
विपरीते तु विपत्त्यै तस्मात् सम्यक् परीक्ष्य कर्तव्यम् ॥

द्वादशसहस्रविषैर्येन्निष्ठितमुत्तमोत्तम ग्रामम् ।।
दशसाहस्रैर्मध्यममधर्म स्यादष्टसाहस्रैः ॥ २५ ॥

सप्तसहस्रविषैर्मध्यमोत्तमामित्यभीष्टं स्यात् ।
घट्साहलैर्मध्येममधमं तु पञ्चसाखैः ॥ २६ ॥

अधमोत्तमं तु चातुःसाहस्रेस्तु त्रिसालैः ।
अधमसमं हिसहस्रैरधमाधममेव निर्दिष्टम् ॥ २७ ॥

साहवैर्हिजसङ्घनचोत्तममाहुराचार्याः ।
सप्तशतैरधममध्यमामह पञ्चशतस्तु नीचाल्पम् ॥ २८ ॥

क्साष्टशतं तु द्विगुणं त्रिगुण वेदाधकं तथाशीतिः ।
अष्टाष्टकपञ्चाशद् द्वात्रिंशच्च त्रिरष्टो हि ॥ २९ ॥

व्व्द्शषोडशविनैदेशभेदं क्षुद्र ग्रामम् ।।
अन्यशक्तानां चेद् दानं दशभूसुरान्तमेकादि ॥ ३० ॥


१. * हस्तिका', २. “भई ख. पाळ. ३. धिष्ठि' क. पाठः।