पृष्ठम्:मयमतम् TG Sastri 1919.pdf/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२३
अष्टमोऽध्यायः ।।

क(क? क)न्नं वितथे शीथु राक्षसे बलिरिष्यते ।।
शिम्बान्नं कृसरं याम्ये गन्धर्वेऽग्विलगन्धकम् ॥७॥

भृङ्गराजेऽब्धिमत्स्यः स्यान्मपे मत्स्यौदनं विदुः ।
निर्ऋतौ तैलपिण्याकं बीजे देवारिके बलिः ॥ ८ ॥

सुग्रीवे मोदकं पुष्पदन्तके १८पनायकम् ।।
वरुण पायस धान्यं शालनामुरे बलिः ॥ ९॥

सतिलं तण्डुलं शाघ । म्यान्कृष्कमत्स्यकम् ।
रिवेनं हारिद्रकं वायी नागे मद्यं च लाजकम् ॥ १० ॥

धन्यचूर्ण हि मुख्यस्य दधि मपश्च सम्मतम् ।
गुलौदनं तु भल्ला सामें दुग्धोदनं ददत् ।। ११ ।।

शुष्कमांसं मृगे दद्याद् देवमातरि मोदकम् ।
उदितौ तिलभक्ष्येण क्षीरान्नं संपरीशके ॥ १२ ॥

व्लाजं धान्यं सविन्द्रस्य साविन्द्र गन्धतोयकम् ।
बस्तमेदस्तथा मुद्गचूर्णमिन्द्रेन्द्रराजयोः ।। १३ ।।

रुद्रे रुद्रजये मांस म्विन्नमापापवत्सयोः ।
कुमुदं मत्स्यमांसं च शक्लकच्छपमांसकम् ॥ १४ ॥

मद्यमाज्यं चरक्यास्तु विदार्या लवणो बलिः ।।
पूतनायास्तिलं पिष्टमन्याया मुद्रसारकम् ॥ १५ ॥

साधारणबलिः शुद्धभोजनं सघृतं दधि ।
सर्वेषामपि देवानां गन्धादीनि देत् कमात् ॥ १६ ॥


 १. 'डान्नं बी' २. ‘खीनं हा', ३. रात्रिचू', ४. 'यजेत्', ५. ‘त्र', है. ‘त्रे', ७, ‘यजेत्' ख. पाठः. 38