पृष्ठम्:मयमतम् TG Sastri 1919.pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२
मपमते

परमशायिपदे नवभागभा
कमलजो मुखतस्तु चतुःसुराः ।।
रसंपदा द्विपदा हि विदिस्थिता ।
बहिरथैकपदाः सकलामराः ।। ५८3 ॥

इति मयमते वस्तु शास्त्र पर्ददेवताविन्यासो नाम

सप्तमोऽध्यायः ।।

अथाष्टमोऽध्यायः ।

देवानां स्वपदस्थानां बलिकर्म विधीयते ।
सामान्याहत्यमार्गेण ब्रह्मादीनां यथाक्रमम् ॥ १ ॥

गन्धमाल्यैश्च धूपेन पयसा मधुसर्पिया ।।
पायसौदनलाजैश्च ब्रह्मस्थानं समय ॥ २ ॥

आर्यके फलभक्ष्यं स्यान्मापानं च निलानि च ।
विवस्वति विनिक्षिप्नं दधि दुर्वा च मित्रके ॥ ३ ॥

महीधरे भवेद् दुग्धमतलः मृतः ।।
पर्जन्यस्याज्यं मन्द्र ननीनं सपु"पकम् ॥ ४॥

इन्द्रे कोष्ठं च पुष्पं च मधु कन्दाश्च भास्करे।
सत्यके मधुके देद्याद् ऋय नवनीतकम् ॥५॥

मापं रजनिचूर्ण च गगनस्य बलि देत ।
दुग्धाज्यं तगंरं वह्नः शिम्बनं पूष्णे पायसम्म् ॥ ६ ॥


| १. “दवि क. पाठः. २. ‘न्द्र' रव. पाठः. ३. * वैशा' क. पाठः. ४. 'यजेत्' ख. पाठः ५. 'क', ६. खान्नं' के. पाठः. 37