पृष्ठम्:मयमतम् TG Sastri 1919.pdf/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८
मयमले

पैशाचभूतसविषग्रहरक्षकास्ते
पूज्या हि पेचकपदे चतुरंशयुक्ते ।
तस्मिन् विधेयमधुना विधिना विधिनैः।
शैवं तु निष्कलमले सकलं च युक्त्या ॥ २३ ॥

अथ पीठपदे नवभागयुते
दिशि दिश्यथ वेदचतुष्टयकम् ।
विदुरीशपदाधुकं दहनं
गगनं पवनं पृथिवी ह्यबहिः ॥ २४ ॥

षोडशांशं महापीठं पञ्चपञ्चामरान्वितम् ।।
ईशो जयन्त आदित्यो भृशोऽग्निर्वितथा यमः ।।

भृङ्गश्च पितृसुग्रीवौ वरुणः शोषमारुतौं ।
मुख्यः सामोऽदितिश्चेति बाह्यदेवाः प्रकीर्तिताः ।। २६ ।।

आपवत्सार्यसावित्रा विवस्वानिन्द्रमित्रकीं ।।
रुद्रजो भूधरश्चान्तर्मध्ये ब्रह्मा स्थितः प्रभुः ॥ २७ ॥

तपार्श्वयोईयोरेकभागेनैकेन वर्धनात् ।
उपपीठं भवेदत्र देवतास्तः पदे स्थिताः ॥ २८॥

तसत्पार्श्वद्वयोश्चैवमेकैकांशविवर्धनात् ।।
इन्द्रकान्तपदं यावत् तावद् युच्चीत बुद्धिमान् ।

समानि यानि भगानि चतुःपष्टिवदीचरेत् ।
समान्यपि सर्वाणि चैकाशीतिपँदोक्तवत् ॥ ३० ॥


 १. 'रङ्गयु' ख. पाठः, २. ‘दिग्गीश' क. पाठः. ३. नास्तत्पदे' ४. गर्भणि च', ६, ‘दिप्यते ।', ६. अन्यान्याप चे स', ७, ‘वदी- रितुम् ।।' ख. पाठः,